________________
धर्म -
॥ १८९॥
यदि हि कोऽपि विनश्येत् ततः सा उपपद्येत नान्यथेति । अपि च, यदि खोत्पादहेतुत एव नाशस्तर्हि खोत्पादहेतुरेव तस्य विनाशकः प्राप्तः तथा च सति पुत्रस्य जनकः-पिता हिंसाकारी - हिंसक इत्यापतितमित्यपूर्वमहो पाण्डित्यं तव, लोकागमव्यवस्थोत्तीर्णत्वात् ॥ ४७० ॥ तदेव भावयति
हि सुयजम्मे पिउणो सिद्धं लोगम्मि हिंसगो एस ।
समएव णावि सिक्खा - वयभंगो तस्स जम्मम्मि ॥ ४७१ ॥
नहि पितुः सकाशात् सुतस्य जन्मनि सति इदं लोके सिद्धम् 'एष' पिता सुतस्य हिंसक इति । नापि तस्य -सुतस्य जन्मनि समयेऽपि - आगमेऽपि पितुः शिक्षानतभङ्गो देशित इति ॥ ४७१ ॥ पर आहपरिणामाओ हिंसा सोऽवि कहं खणिगपक्खवायम्मि ? | परिणमणं परिणामो जम्हावत्थंतरावती ॥ ४७२ ॥
स्यादेतत्, न जनकत्वमात्रेण हिंसा, किंतु हन्म्येनमिति चेतसि संक्लेशपरिणामात्, न चासौ पितुः सुतजन्मनि विद्यते, ततो न कश्चिद्दोष इति । तत्राह - 'सोऽवीत्यादि' सोऽपि परिणामः कथमेकान्तक्षणिकपक्षवादे घटते १, नैव घटते इत्यर्थः, यस्मात्कथंचिदवस्थितस्य कथंचित् पूर्वरूपत्यागेन अवस्थान्तरापत्तिः परिणाम उच्यते, परिणमनं परिणाम इति
Jain Education International
For Private & Personal Use Only
संग्रहणिः
॥ १८९॥
www.jainelibrary.org