________________
धर्म
संग्रहणि
॥१८८॥
SASAKAKARANACADACHAR
एसो चेव सहावो इमस्स णय किंचि वि पमाणं ॥ ४६८॥ किमेवं कल्पनायां भवतः फलं ? नैव किंचिदितिभावः । पराभिप्रायमाशङ्कमान आह 'अह मई' इत्यादि, अथ| मतिः-तत एव-खहेतोरेव तस्य-घटादेस्तस्य नाशस्य भाव इति । तुः पूरणे । आचार्य आह-एष एव खभावोऽस्य-17 घटादेयंदुत आत्मनो विनाशे नान्यो हेतुरपेक्षणीय इत्यत्र च न च-नैव किंचित्प्रमाणं, न चाप्रमाणकमाद्रियन्ते वचो |विपश्चित इति यत्किंचिदेतत् ॥ ४६८ ॥ अत्र परः प्रमाणमाह
अत्थकिरियाएँ भावो णहि सा उप्पत्तिमन्तरेणऽन्ना ।
सा य णिरन्नयपक्खे असंगताऽतिप्पसंगाओ ॥ ४६९ ॥ अर्थक्रियाया भावः पूर्वोक्तखभावकल्पनायां प्रमाणम् । तथाहि-अर्थक्रियासामर्थ्य सत्त्वलक्षणम् , “अर्थक्रियासमर्थ यत् तदेव परमार्थसदिति वचनात्”, सा चार्थक्रिया क्षणिकवस्तुन्येव घटते नाक्षणिके, क्रमेण यौगपद्येन वा तत्र तस्या विरोधात् । तथाहि-क्रमेणार्थक्रियां कुर्वन् अक्षणिको भावः किं येन खभावेन प्रथमे क्षणे कार्य करोति
द्वितीयेऽपि क्षणे किं तेनैव किंवा स्वभावान्तरेण ? । तत्र यदि तेनैवेति पक्षस्ततो द्वितीयक्षणभाविनोऽपि कार्यस्य प्रथसमक्षण एव करणप्रसङ्गः, तजननखभावत्वात् , प्रथमक्षणभाविकार्यवत्, यद्वा द्वितीयेऽपि क्षणे तत्कार्य मा काति,
॥१८॥
Jain Education
For Private
Personel Use Only
A
w w.jainelibrary.org