________________
धर्म
॥१८४॥
SASSAD
एगंतेणाभावो घडा कवालादिभावाओ ॥ ४६०॥ अथोच्येत-भावानामुत्पत्तिरध्यक्षतो दृश्यते, ततो यदुक्तं-'जो उप्पन्नो नियहेतु-भावओ दीसह य तह चेव । तस्स विकप्पाभावो' इति तत्सूक्तमेव, नतु नाशो दृश्यते, तस्य तुच्छरूपत्वात् , तत्कथमुच्यते 'दीसइ य नासहेऊवणिवायाओ य तस्स नासोवि ति, तस्मादुत्पादविषया एव विकल्पा जातिविकल्या न तु नाशविपया इति । आचार्य आह-न 'तउत्ति'सको विनाश एकान्तेनाभावस्तुच्छरूपः । कुत इत्याह-तस्सभावओ' भावप्रधानोऽयं निर्देशः, तत्वभावत्वात् तस्य-उत्पाद्यमानस्य कपालादेवस्तुनः खभावत्वात् । एतदपि कुतः सिद्धमिति चेत् ? अत आह'घडा कवालाइभावाओ' घटात् सकाशादव्यवधानेन कपालादेर्भावात् । एतदुक्तं भवति-मुद्रादिसंपर्कतो घटादेरनन्तरमुत्पद्यमानं कपालाद्येव तन्निवृत्तिविशिष्टं दृश्यते न तु केवला तन्निवृत्तिरेव, तत उत्पाद्यमानकपालादिखभावो घटाद्यभावो न तु तुच्छरूपः, तथा च सति कथमस्थादर्शनमहेतुजन्यता वेति? ॥४६०॥ तुच्छरूपतामेव विनाशस्य दोषान्तरप्रदर्शनेन निराकुर्वन्नाह
णय एगंतेण तओ अन्नो निरुवेक्ख एव सो तत्तो। भावा, सहावभेदे भेदाभेदादिया दोसा ॥ ४६१ ॥
१esil
OSASSA
Jain Education in
For Private 3. Personal Use Only
4
w
.jainelibrary.org