SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥१८॥ तस्स वियप्पाभावो जलणस्सुण्हत्तणं किह णु ? ॥ ४५६ ॥ यो भावो घटादिको निजहेतुभावतः-खोत्पादहेतुखभावतः उत्पन्नस्तथैव चोत्पन्नतया दृश्यते तस्य भावस्य विकल्पाभावः-कल्पनाऽसंभवः । अत्रैव दृष्टान्तमाह-यथा ज्वलनस्य-दहनस्योष्णत्वं कथं न्विति ? ॥ ४५६ ॥ अत्राचार्य आह उप्पत्तीऍऽविगाणं कह एसा जुज्जइ ति चिन्तमिदं ?। भणियविगप्पेहि य सबहेव एसा अजुत्ता तु ॥ ४५७ ॥ उत्पन्नो भावस्तथैव दृश्यत इत्येवमुत्पत्तावविगानं, न हि भावानामुत्पत्तौ दृश्यमानायां कश्चिद्विप्रतिपद्यते, केवलमिहेदं चिन्त्यं कथमेपोत्पत्तिदृश्यमाना युज्यत इति ?, भणितविकल्पैश्च उत्पत्तिखभावं वा तद्धेतुः कुर्यादित्यादिरूपश्चिन्त्यमाना सर्वथैवैषा-भावानामुत्पत्तिरयुक्ता । तुः पूरणे । तन्न खरशृङ्गतैयादिविकल्पा इव एते विकल्पा |निर्विषया नापि निष्फला इति ॥४५७॥ अन्यच, यथा भावानामुत्पत्तिदृश्यते तथा दीसइ य णासहेऊ-वणिवायाओ य तस्स नासोवि । तम्हा जाइवियप्पा जह एते एव तेवि त्ति ॥ ४५८ ॥ ॥१८॥ in Eduentan In For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy