________________
धर्म
संग्रहणि
॥१८॥
तस्स वियप्पाभावो जलणस्सुण्हत्तणं किह णु ? ॥ ४५६ ॥ यो भावो घटादिको निजहेतुभावतः-खोत्पादहेतुखभावतः उत्पन्नस्तथैव चोत्पन्नतया दृश्यते तस्य भावस्य विकल्पाभावः-कल्पनाऽसंभवः । अत्रैव दृष्टान्तमाह-यथा ज्वलनस्य-दहनस्योष्णत्वं कथं न्विति ? ॥ ४५६ ॥ अत्राचार्य आह
उप्पत्तीऍऽविगाणं कह एसा जुज्जइ ति चिन्तमिदं ?।
भणियविगप्पेहि य सबहेव एसा अजुत्ता तु ॥ ४५७ ॥ उत्पन्नो भावस्तथैव दृश्यत इत्येवमुत्पत्तावविगानं, न हि भावानामुत्पत्तौ दृश्यमानायां कश्चिद्विप्रतिपद्यते, केवलमिहेदं चिन्त्यं कथमेपोत्पत्तिदृश्यमाना युज्यत इति ?, भणितविकल्पैश्च उत्पत्तिखभावं वा तद्धेतुः कुर्यादित्यादिरूपश्चिन्त्यमाना सर्वथैवैषा-भावानामुत्पत्तिरयुक्ता । तुः पूरणे । तन्न खरशृङ्गतैयादिविकल्पा इव एते विकल्पा |निर्विषया नापि निष्फला इति ॥४५७॥ अन्यच, यथा भावानामुत्पत्तिदृश्यते तथा
दीसइ य णासहेऊ-वणिवायाओ य तस्स नासोवि । तम्हा जाइवियप्पा जह एते एव तेवि त्ति ॥ ४५८ ॥
॥१८॥
in Eduentan In
For Private & Personel Use Only
www.jainelibrary.org