________________
SALMERRORAKC
किं तिण्हं किं सण्ह किं कसिणं सुकिल्लं च खरसिंग।
जह निविसया भेया एए एमेव एतेवि ॥ ४५४ ॥ | यथा खरशृङ्गं कि तीक्ष्णं किं श्लक्ष्णं किं कृष्णं किं वा शुक्लमित्येते भेदाः-विकल्पाः क्रियमाणा निर्विषया एव, विषयस्य खरशृङ्गस्य खरूपतोऽभावात् । एवमेतेऽपि उत्पत्तिखभावमित्यादयो विकल्पा निर्विषया द्रष्टव्याः॥४५४ ॥
जम्हाऽणुप्पन्नो सो भावो खरसिंगतुल्ल एवेह।
उप्पन्नम्मि य तम्मिवि वियप्पणा निप्फला चेव ॥ ४५५ ॥ यस्मादसौ भावोऽनुत्पन्नः सन् इह-जगति खरशृङ्गतुल्य एव, खरूपसत्त्वाभावाविशेषात् । अथोच्यत-नानुत्पन्ने | भावे एते विकल्पाः क्रियन्ते, किंतूत्पन्ने, ततो नाधिकृतविकल्पानां खरविषाणतण्यादिविषयविकल्पानामिव निर्वि
पयतेति, अत्राह-'उप्पन्नम्मीत्यादि' उत्पन्ने च तस्मिन् भावे या पूर्वोक्ता विकल्पना सा निष्फलैव, दृष्टस्य बाधिहै तुमशक्यत्वात् ॥ ४५५॥ तथाहि
जो उप्पन्नो णियहेतु-भावतो दिस्सती तहाभावो । १ लन्हें इति क-पुस्तके ।
SNOODLOCALLUCKNORORSCONG
Jain Education in
For Private & Personel Use Only
alww.jainelibrary.org