SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ SALMERRORAKC किं तिण्हं किं सण्ह किं कसिणं सुकिल्लं च खरसिंग। जह निविसया भेया एए एमेव एतेवि ॥ ४५४ ॥ | यथा खरशृङ्गं कि तीक्ष्णं किं श्लक्ष्णं किं कृष्णं किं वा शुक्लमित्येते भेदाः-विकल्पाः क्रियमाणा निर्विषया एव, विषयस्य खरशृङ्गस्य खरूपतोऽभावात् । एवमेतेऽपि उत्पत्तिखभावमित्यादयो विकल्पा निर्विषया द्रष्टव्याः॥४५४ ॥ जम्हाऽणुप्पन्नो सो भावो खरसिंगतुल्ल एवेह। उप्पन्नम्मि य तम्मिवि वियप्पणा निप्फला चेव ॥ ४५५ ॥ यस्मादसौ भावोऽनुत्पन्नः सन् इह-जगति खरशृङ्गतुल्य एव, खरूपसत्त्वाभावाविशेषात् । अथोच्यत-नानुत्पन्ने | भावे एते विकल्पाः क्रियन्ते, किंतूत्पन्ने, ततो नाधिकृतविकल्पानां खरविषाणतण्यादिविषयविकल्पानामिव निर्वि पयतेति, अत्राह-'उप्पन्नम्मीत्यादि' उत्पन्ने च तस्मिन् भावे या पूर्वोक्ता विकल्पना सा निष्फलैव, दृष्टस्य बाधिहै तुमशक्यत्वात् ॥ ४५५॥ तथाहि जो उप्पन्नो णियहेतु-भावतो दिस्सती तहाभावो । १ लन्हें इति क-पुस्तके । SNOODLOCALLUCKNORORSCONG Jain Education in For Private & Personel Use Only alww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy