SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 464-CONGRESS. COM अन्यथा परोपकाराय प्रकरणस्याऽऽरभ्यमाणत्वात् परस्यैव रोचनाद्यभिधातव्यं स्यान्नात्मन इति । यत एवं मम || प्रकरणस्यारम्भः सफलोऽतः ‘कृतं' पर्याप्तमिहाधिकेन प्रसङ्गेन ॥१९॥ इह 'धर्मसङ्ग्रहणिं वक्ष्ये' इत्यनेन सामर्थ्या-3 दस्य प्रकरणस्य धर्मोऽभिधेय उक्तः, तत्र धर्मशब्दान्वर्थमाह धारेइ दुग्गतीए पडतमप्पाणगं जतो तेणं । धम्मोत्ति सिवगतीइ व सततं धरणा समक्खाओ ॥ २० ॥ 'धारयति' निवारयति दुर्गतौ प्रपतन्तमात्मानं यतस्तेन कारणेन धर्म इति समाख्यातो वक्ष्यमाणः सम्यग्दर्शनाद्यात्मपरिणामः । अथवा शिवगतौ सततं 'धारणात्' स्थापनात् धर्म इति समाख्यातः ॥ २० ॥ अत्र परः| पिपृच्छिपुरिदमाह धम्माधम्मक्खयतो सिवगतिगमणं ति ता कहं ताए। धारेति ? तओ भन्नति हेतुम्मि फलोवयारोऽयं ॥ २१ ॥ ननु 'धर्माधर्मक्षयात्' पुण्यापुण्यक्षयात्सकाशात् शिवगतौ गमनं भवति, "धर्माधर्मक्षयान्मुक्ति"रितिवच JainEducation intel For Private Personal use only
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy