________________
संग्रहणि.
%
॥१८॥
%
दि' तस्मिन्नत्पादे तदपेक्षे-विवक्षितहेत्वपेक्षे अभ्युपगम्यमाने हन्त विनाशेऽपि किमयुक्तं स्याद् ?, नैव किंचित् ॥४४७॥ तथाहि
तस्सेवेस सहावो पतिणिययं चेव अणुवगारिपि ।
हेउं पप्प विणस्सइ भावोत्ति सहेउगो तो सो॥ ४४८॥ तस्यैव-घटादेः खहेतोरुत्पन्नस्य एष खभावो येन प्रतिनियतमेवानुपकारिणमपि सहकारिणं हेतुमपेक्ष्य स घटादिर्भावो विनश्यतीति तस्मादुत्पादवत्सोऽपि विनाशः सहेतुक एव ॥४४८ ॥ एतदेव भावयति
णय भावहेतवो वि हु कुणंति भावस्स किंचि तुह पक्खे ।
जं तस्सत्तामेत्तं पडुच्च भणितो तदुप्पातो ॥ ४४९ ॥ न हि तव पक्षे भावहेतवोऽपि भावस्य किंचित् कुर्वन्ति, यत्-यस्मात्तत्सत्तामात्रं-खहेतुसत्तामात्रं प्रतीत्य तदुत्पादो भणितः, कारणस्य निरन्वयविनाशे सति तत् प्रतीत्य कार्यस्योत्पादाभ्युपगमात् ॥ ४४९॥ द्वितीयपक्षमधिकृत्याह
अहऽणुप्पत्तिसहावं कुन्जा एवं नु खरविसाणंपि ।
%
A5
॥१८॥
%
Jain Education Interna
For Private Personel Use Only
www.jainelibrary.org