SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ संग्रहणि. % ॥१८॥ % दि' तस्मिन्नत्पादे तदपेक्षे-विवक्षितहेत्वपेक्षे अभ्युपगम्यमाने हन्त विनाशेऽपि किमयुक्तं स्याद् ?, नैव किंचित् ॥४४७॥ तथाहि तस्सेवेस सहावो पतिणिययं चेव अणुवगारिपि । हेउं पप्प विणस्सइ भावोत्ति सहेउगो तो सो॥ ४४८॥ तस्यैव-घटादेः खहेतोरुत्पन्नस्य एष खभावो येन प्रतिनियतमेवानुपकारिणमपि सहकारिणं हेतुमपेक्ष्य स घटादिर्भावो विनश्यतीति तस्मादुत्पादवत्सोऽपि विनाशः सहेतुक एव ॥४४८ ॥ एतदेव भावयति णय भावहेतवो वि हु कुणंति भावस्स किंचि तुह पक्खे । जं तस्सत्तामेत्तं पडुच्च भणितो तदुप्पातो ॥ ४४९ ॥ न हि तव पक्षे भावहेतवोऽपि भावस्य किंचित् कुर्वन्ति, यत्-यस्मात्तत्सत्तामात्रं-खहेतुसत्तामात्रं प्रतीत्य तदुत्पादो भणितः, कारणस्य निरन्वयविनाशे सति तत् प्रतीत्य कार्यस्योत्पादाभ्युपगमात् ॥ ४४९॥ द्वितीयपक्षमधिकृत्याह अहऽणुप्पत्तिसहावं कुन्जा एवं नु खरविसाणंपि । % A5 ॥१८॥ % Jain Education Interna For Private Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy