SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१७५॥ जड़ तेचि तारिसओ तो तस्स गिहीतगाहित्तं ॥ ४२७ ॥ तथेति दूषणान्तरसमुच्चये । यादृशो भावो निश्चयज्ञानेन - सविकल्पकेनावगम्यते यदि तेन- अविकल्पकेन तादृशएवावगम्यते ततस्तस्य - विकल्पज्ञानस्य गृहीतग्राहित्वं स्यान्नान्यथेति ॥ ४२७ ॥ इतश्च 'तं चिय उभयविभिन्न' | मित्युक्तं,' यस्मात् - अज्झवसियत भावा दिस्सविगप्पाण एगकरणेण । तम्मि पत्ती पत्ती जुज्जति नतु अन्नहा किंचि ॥ ४२८ ॥ अध्यवसितो - निश्चितस्तस्य - दृश्यस्य यो भावः - स्वरूपं तस्मात् दृश्यभावविनिश्चयादित्यर्थो दृश्यविकल्पयोरेकी करम दृश्यधिकल्प्यावर्थावेकीकृत्येत्यर्थः तस्मिन् - दृश्ये वस्तुनि प्रवृत्तिः, प्रवृत्तस्य च सतस्तस्यार्थस्य प्राप्तिर्युज्यते, न त्वम्यथा अध्यवसिततद्भावमन्तरेणं किंचिदपि दृश्यविकल्पैकीकरणप्रवृत्त्यादि युज्यते ॥ ४२८ ॥ कुत इत्याहअच्तं भेदाओ अतिप्पसंगातों किंच तं मोतुं । तुले अवबोहत्ते उग्गहमेसम्म को रागो ? ॥ ४२९ ॥ Jain Education International For Private & Personal Use Only संग्रहणिः, ॥ १७५ ॥ fiwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy