________________
धर्म
॥१७५॥
जड़ तेचि तारिसओ तो तस्स गिहीतगाहित्तं ॥ ४२७ ॥
तथेति दूषणान्तरसमुच्चये । यादृशो भावो निश्चयज्ञानेन - सविकल्पकेनावगम्यते यदि तेन- अविकल्पकेन तादृशएवावगम्यते ततस्तस्य - विकल्पज्ञानस्य गृहीतग्राहित्वं स्यान्नान्यथेति ॥ ४२७ ॥ इतश्च 'तं चिय उभयविभिन्न' | मित्युक्तं,' यस्मात् -
अज्झवसियत भावा दिस्सविगप्पाण एगकरणेण । तम्मि पत्ती पत्ती जुज्जति नतु अन्नहा किंचि ॥ ४२८ ॥
अध्यवसितो - निश्चितस्तस्य - दृश्यस्य यो भावः - स्वरूपं तस्मात् दृश्यभावविनिश्चयादित्यर्थो दृश्यविकल्पयोरेकी करम दृश्यधिकल्प्यावर्थावेकीकृत्येत्यर्थः तस्मिन् - दृश्ये वस्तुनि प्रवृत्तिः, प्रवृत्तस्य च सतस्तस्यार्थस्य प्राप्तिर्युज्यते, न त्वम्यथा अध्यवसिततद्भावमन्तरेणं किंचिदपि दृश्यविकल्पैकीकरणप्रवृत्त्यादि युज्यते ॥ ४२८ ॥ कुत इत्याहअच्तं भेदाओ अतिप्पसंगातों किंच तं मोतुं । तुले अवबोहत्ते उग्गहमेसम्म को रागो ? ॥ ४२९ ॥
Jain Education International
For Private & Personal Use Only
संग्रहणिः,
॥ १७५ ॥
fiwww.jainelibrary.org