SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः , ॥१६९॥ अथ मा भूदेष दोष इति तदभावः प्रसज्यप्रतिषेधात्मा विनाशहेतुना क्रियत इत्यभ्युपगम्यते, इत्येतदेव दूषयितुमाश-1 कमान आह तभावमह करेती तदभा (तब्भा) वं हंत एव ण करेइ । भावं च अकुवंतो कहं स हेतुत्ति ? चिन्तमिदं ॥ ४०७ ॥ अथ तदभावं-प्रसज्यप्रतिषेधरूपं विनाशहेतुः करोतीत्यभ्युपगमस्तर्हि हन्त एवं सति तद्भावं न करोतीत्यायातं प्रसज्यप्रतिषेधे हि नञ् क्रियापदसंबन्धी, ततस्तदभावं करोतीति, किमुक्तं भवति ?-तद्भावं न करोतीति । तथापि को दोष इति चेत् । अत्राह-भावं च-घटादिभावं चाकुर्वन् कथं स मुद्गरादिस्तस्य विनाशहेतुरुच्यते ?, इति चिन्त्यमिदम्, न युक्तमित्यर्थः । पटादयोऽपि हि न घटादिभावकरणे व्याप्रियन्ते न च ते तस्य विनाशहेतवस्तद्वदयमपि मुद्रादिन | तस्य विनाशहेतुरिति ॥४०७ ॥ चरमपक्षमधिकृत्याह ___ चरमम्मि वि कह हेऊ ? न किंचि कुवंति जे विणासस्स । भावे य सदाभावा एसिं खणभंगसिद्धित्ति ॥ ४०८ ॥ चरमेऽपि पक्षे कथं ते मुद्रादयो विनाशहेतवो भवेयुर्ये विनाश्यस्य-घटादेन किमपि कुर्वन्ति ?, मा प्रापत्पटादी K-RAMANGACANCCC RA ॥१६॥ Jain Education Inte l For Private & Personel Use Only Khww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy