SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः, भिप्रायशब्दयोराश्रयत्वाद्धी अभिप्रायविशेषः साध्यः शब्दः साधन मिति, आह च-" वक्तरभिप्रेतं तु सूचयेयु- रिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति", तत्पापात्पापीयः, तथाप्रतीतेरभावात् , न खलु कश्चिदिह धूमादिव वहिं तत्कार्यतया शब्दादभिप्रायमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थ प्रत्येति, तथा प्रवृत्त्या| दिदर्शनात् , तथाप्यन्यथाऽभ्युपगमेऽतिप्रसङ्गो, वस्तुव्यवस्थाऽनुपपत्तिप्रसङ्गात् , नाग्मिधूंमं जनयति, किंतु पिशा चादिरित्यादेरपि कल्पयितुं शक्यत्वात् , अपिच-अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषते, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गात् , न चाभिप्रायो विवक्षितार्थक्रियासमर्थः, किंतु बाह्यमेव वस्तु, तत्किं तेनानुमितेनापि ?, न च वाच्यमभिप्रायं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते प्रमाता ततो न कश्चिद्दोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्ययोगात् , दृश्यविकल्प्यावर्थावेकीकृत्य बाह्ये प्रवर्तते तेनायमदोष इति चेत् , न, तयोरेकीकरणासंभवात् , अत्यन्तवैलक्षण्येन साधयायोगात् , साधम्म्य चैकीकरणनिमित्तम् , अन्यथाऽतिप्रसङ्गात् , अन्यच्च क एतावेकीकरोतीति वाच्यं ?, स एव विकल्प इति चेत्, न, तत्र स्खलक्षणावभासानभ्युपगमात् , अन्यथा विकल्पवहानिप्रसङ्गात् , अनवभा६ सितेन च एकीकरणानुपपत्तेः, अतिप्रसङ्गात् , अथ विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थ दृश्यमित्यध्यवस्थतीति प्रतिपद्येथाः, तदयुक्तं, खदर्शनपरित्यागप्रसङ्गात् , एवमभ्युपगमे सत्यात्माऽभ्युपगमप्रसङ्गात् , विकल्पकाले हि |विकल्पादन्यो बोधखभावो दृश्यविकल्प्यावर्थावेकीकुर्वन्नात्मैवोपपद्यते, तदानीमन्यस्य विकल्पस्याभावादनभ्युपग SC-9-3650-5ASC-CG Jain Education Inter For Private & Personel Use Only allow.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy