SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ GAOCALCOCOCCASIOCOCONDO जाव ण विणासहेऊ ता चिट्ठति सति य तम्मि उ विणस्से । न य ते घडत्ति (घडंति) सम्म चिंतिजंता कहंचिदवि ॥ ४०१ ॥ यावन्न विनाशहेतुरुपढौकते तावदसौ भावस्तिष्ठत्येव, सति च तस्मिन् विनाशहेतावुपढौकिते विनश्येत् । यद्येवं तत एतदेवास्तु किं निर्हेतुकविनाशाभ्युपगमेनेत्यत आह-न येत्यादि' न च ते विनाशहेतवः सम्यक्विन्त्यमानाः कथंचिदपि घटन्ते । अथ चावश्यंभावी भावानां विनाशो दृश्यते,तस्मादसौ निर्हेतुक एव ॥४०१॥ कथं विनाशहेतवो न घटन्त इत्यघटनोपपत्तिमाह किं कुणइ नासहेऊ? जओ विणस्सं तु किं तओ अन्नं ?। किं तदभावं किं वा न किंचि? नणु एत्तिगा भेदा ॥ ४०२ ॥ यतो-यस्मादेष विनाशहेतुः-मुद्रादिः किं विनाश्यमेव-घटादिकं करोति, किंवा तदन्यत्-कपालादिकं, किंवा तदभावं-घटाद्यभावं,किंवा न किंचिदपि करोतीति,नन्वेतावन्त एव भेदा-विकल्पाः,न चैतेषां भेदानामन्यतमोऽपि भेदो घटते ॥४०२॥ तथाहि न विणस्समेव जम्हा सहेउतो चेव सो पसूतोत्ति । ROSHARRASRAAG JainEducational For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy