SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१६७॥ Jain Education अनिवृत्ते च कथंचित् तस्य - कारणस्य मृत्पिण्डादेः परिणामे - मृत्पिण्डत्वादिरूपे कथंचिदविनाभूते जातमिदं घटादिलक्षणं कार्यमिति न युज्यते, तथा इतरस्य — कारणस्य मृत्पिण्डादिरूपस्यादर्शनम्, तस्माद्यतिरेकोऽप्यवश्यमङ्गीकर्तव्यः तथा च सत्यन्वयव्यतिरेकत्वात् घटादीनां परिणामित्वं सिद्धम्, एवमात्मन्यपि द्रष्टव्यम् ॥ ३९८ ॥ तथा चाहअभितविक एवं चिय भावणेह कायवा । तब्भावम्मिय सिद्धो परिणामी हंत जीवोवि ॥ ३९९ ॥ आभ्यन्तरेऽपि कार्ये - सुरादिपर्यायलक्षणे मनुष्यादिपर्यायादुत्पद्यमाने एवं घटादिवत् भावना 'इह' विचारप्रक्रमे कर्त्तव्या । ततश्च तद्भावे - अन्वयव्यतिरेकभावे सति, हन्तेत्यवधारणे, जीवोऽपि परिणामी सिद्ध एवेति ॥ ३९९ ॥ पुनरपि परः प्रकारान्तरेण परिणामित्वं दूषयितुमुपक्रमते - रितुगो विणासो णु भावाणं तओ य खणिगत्तं । जुज्जइ य अवत्थाणं सहेतुगे इह विणासम्मि ॥ ४०० ॥ ननु भावानां विनाशो निर्हेतुकः, तस्माच्च - निर्हेतुकविनाशात् क्षणिकत्वम्, यस्मादिह सहेतुके विनाशे सति भावानामवस्थानं युज्यते नान्यथा ॥ ४०० ॥ तथाहि For Private & Personal Use Only संग्रहणिः. ॥१६७॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy