SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ पृथ्वीधर्माणां-मृत्पिण्डधर्माणां मृत्त्वादीनां यथा पटे न संक्रमस्तथा घटेऽपि,ततश्चैवमसंक्रमे तुल्ये सति किं मृत्पि-12 ण्डस्य घट एव कार्य भवति नतु पटादिः,नियामकाभावात् ,तदपि तस्य कार्य भवेदिति भावः। तस्मात् कार्यकारणभावव्यवस्थामिच्छता कारणधर्माणां कार्ये संक्रमोऽवश्यमभ्युपगन्तव्यस्तथा च सत्यन्वयसिद्धिः ॥ ३९६ ॥ अत्रैवा-18 भ्युच्चयेनाह अन्नं च दलविहीणं कह जायति किं दलंति से बच्चं?। जइ कारणं अणुगमो अह णो अदला हु उप्पत्ती ॥३९७॥ अन्यच्च तत्कार्य दलविहीनं कथं जायते !, नहि वियति कुसुमादिद्रव्यलक्षणदलव्यतिरेकेण केचिन्मुकुलितार्धमुकुलितादिरूपा भावा उपजायन्ते । तस्मात् 'से'तस्य कार्यस्य किंदलमिति वाच्यं ?, तत्र यदि कारणं दलमिष्यते तर्हि नियमादनुगमानुपङ्गः, कार्यकालेऽपि तद्दलतया तस्य भावात् । अथ न कारणं दलमिष्यते तर्हि कार्यस्योत्पत्तिरदला स्यात् , सा च विरुद्धा, तथादर्शनाभावात् ॥ ३९७ ॥ तदित्थमन्वयं प्रसाध्य व्यतिरेकं सिसाधयिषुरिदमाह अणियत्ते य कहंची अविणाभूयम्मि तस्स परिणामे। जातमिणंति न जुज्जइ अदरिसणं तह य इतरस्स ॥ ३९८ ॥ Jain Education Inter For Private & Personel Use Only H ow.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy