SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥१६६॥ एवं जीवद्दवस्स दवपज्जवविसेसभइतस्स। निच्चत्तमणिच्चत्तं च होति नाओवलब्भंतं ॥ ३९४ ॥ एवं जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य-अनुभवप्रमाणसिद्धयोभयरूपतया विशिष्टस्य न्यायेनोपलभ्यमानं नित्यतत्वमनित्यत्वं च भवति । न्यायः पुनरयं-इह बालाद्यवस्थासु मिथो विभिन्नाखपि जीवत्वाद्यन्वय उपलभ्यते तत्रैव | च बालाद्यवस्थाभेदश्चेति ॥ ३९४ ॥ अमुमेव न्यायं समर्थयितुकाम आह कारणधम्माणं जइ णो कज्जे संकमो कहंचिदवि । तो कह णु तस्स कजं तं तस्स च कारणं इतरं ? ॥ ३९५॥ यदि कारणधर्माणां कार्ये कथंचिदपि न संक्रमः स्यात्ततः कथं तत्तस्य कार्यमितरच तस्य कारणं ?, नैव कथंचिदपीति भावः ॥ ३९५॥ तथाहि पुढवीधम्माण पडे ण संकमो जह तहेव य घडेवि । तुल्ले असंकमे किं घडो तु कजं नतु पडादी ? ॥ ३९६ ॥ १ यस्स इति खपुस्तके। ACCOACCUSAROSCOct ॥१६६॥ Jan Education For Private Personel Use Only Syoww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy