SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१६५॥ Jain Education In *** तदुपश्लेषादात्मनोऽप्यसंख्येयप्रदेशावगाहित्वमेव युज्यते, नतु कदाचिदेकप्रदेशावगाहित्वम्, सिद्धानां पुनः कायादिकरणाभावेन तथाविधप्रयत्नाभावात् न संकोचविकाशधर्मता, किंतु योगनिरोधावसरे यावत्प्रमाणावगाहिता आसीत् | तावत्प्रमाणैवेति । तदेवमयमात्मा लोकाकांशप्रमाणप्रदेशस्त त्तच्छरीरपरिग्रहाच्च तावत्प्रमाणाकाशदेशावगाही, शरी| राच्च कथंचिदभेदात्तस्यावस्थाभेदे सति तस्याप्यवस्थाभेदात्परिणामीत्युपपादितम् ॥ ३८९ ॥ सांप्रतमेतदेव परिणामित्वमनुसंधित्सुरप्रकृतमुपसंहरन्नाह पगतमिदाणिं भणिमो कयं पसंगेण तं पुण इमं तु । परिणामी खलु जीवो देहावत्थाण भेदाओ ॥ ३९० ॥ कृतं - पर्याप्तं प्रसङ्गेन, प्रकृतमिदानीं भणामः । तच्च प्रकृतमिदं, यदुत परिणामी खल्वयं जीवो देहावस्थानां - बाल - त्वादीनां भेदात् ॥ ३९० ॥ एवं सुहादिजोगो न अन्नहा जुज्जए सती चेव । संसारो कम्मफलं मोक्खो य पसाहियमिदं च ॥ ३९१ ॥ २ तावत्तावत्प्रमाणेति क. ख. पुस्तक - पाठः । १ लोकाकाशप्रदेशप्रमाणप्रदेश इति क - पुस्तकपाठः । For Private & Personal Use Only संग्रहणिः, ॥१६५॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy