SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१६४॥ Jain Education Inter सोय असंखपएसो लोगागासप्पदेसतुल्लोत्ति । जइ एवं संकुडिओ थेवपए से कह चिट्ठ (ठा ) ति ? ॥ ३८७ ॥ स च - आत्मा असंख्यप्रदेशः । कुत इत्याह- 'लोगागासपदेस तुलत्ति' यस्मादसौ लोकाकाशप्रदेश तुल्यो- लोकाकाशप्र| देशतुल्यप्रदेशः, केवलिसमुद्घातावस्थायां चतुर्थसमये तत्प्रदेशैः सकललोकाकाशपूरणादिति, तस्मात्सोऽसंख्य प्रदेशः । पर आह- 'जइ इत्यादि' यदि एवं सकललोकाकाशप्रमाणप्रदेशोऽयमात्मा, ततः कथं संकुटितः सन् स्तोकप्रदेशेषुस्तोकाकाशप्रदेशेषु तिष्ठति, संकुटनेऽपि तत्सत्ताया अपचयाभावात्, तदवस्थस्य च तदल्पतरदेशेऽवस्थानायोगादिति, तदेतदबाधकं तथाष्टत्वात् ॥ ३८७ ॥ तथा चाह जह खलु महापमाणो णेत्तपडो कोडितो णहग्गम्मि । तमिव तावति ते चि फुसइ पएसे ण इय जीवो ॥ ३८८ ॥ यथा खलु महाप्रमाणोऽपि हस्तशतादिमानतया नेत्रपटः कोटितः - संकोचितः सन् नखाग्रे तिष्ठति, न च तत्संकोचने तत्सत्ताया अपचयः, तद्वदयमध्यात्मा लोकाकाशप्रदेशप्रमाणोऽपि संकुटितः सन् तत्सत्ताया अनपचयेऽपि | स्तोकप्रदेशेषु स्थास्यतीति । परो दृष्टान्तदान्तिकयोर्वैषम्यमापादयन्नाह - तस्मिन्नपि नखाग्रे तिष्ठन् नेत्रपटस्तावत For Private & Personal Use Only संग्रहणिः ॥१६४॥ w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy