________________
LACKALORORESCALCREARS
सत्तीण य उक्करिसो दीसइ जं कजओ इह विचित्तो।
लोगंतावगमोवि हुन विरुज्झइ तेण तस्सत्ति ॥ ३८१ ॥ इह यत्-यस्मात् भावेषु यथानुरूपं तथा तथा कार्यदर्शनात् शक्तीनामुत्कर्षो विचित्रो दृश्यते, तेन कारणेन तस्य ज्ञानस्य तथाविधसामग्रीविशेषभावत उत्कर्षे सति लोकान्तावगमोऽपि न विरुध्यते ॥ ३८१॥ इह "सर्वगतावभासं भगवन्त मित्यादि" वचनश्रवणतः केचित् केवलज्ञानं सर्वतः सर्वगतमभिमन्यन्ते, तन्मतं सर्वज्ञसिद्धावग्रे निराकरिष्यमाणमपि प्रकरणानुरोधादिहापि लेशतो निराकर्तुमुपक्रमते
केई केवलनाणं गंतूणमलोगमवगच्छती तन्नो।
जम्हा ण त(यs)त्थ कस्स(त्थ)इ दिटुं अद्दवगुणग्गमणं ॥ ३८२॥ केचिदाचार्या इदमाहुः-गत्वा केवलज्ञानमलोकमवगच्छतीति। तदेतत् न युक्तम् । कुत इत्याह-यस्मान्नैवात्र-जगति है कुत्रापि प्रदेशे दृष्टमद्रव्यगुणगमनं-द्रव्यमन्तरेण केवलानां गुणानां गमनं, किंतु द्रव्याश्रितानामेव, यथा किरणद्रव्याश्रितप्रकाशस्य, न चान्यथा दृश्यमानमन्यथा कल्पयितुं शक्यते, मा भूदतिप्रसङ्गः ॥ ३८२ ॥ अन्यच,
दवगमणंपि जज्जड न कहचिवि तत्थ धम्मविरहाओ।
MACROCOLOROSCARBORRORSCIENCE
धर्म.२८
Jain Education in
For Private & Personel Use Only
Riww.jainelibrary.org