SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ | संग्रहणि धर्म- ॥१६२॥ CARDCORRC- स्मिन्नपि लोहाकर्षणे सामर्थ्य-शक्तिरस्तीत्यभ्युपगम्यतां, विशेषाभावात् ॥ ३७९ ॥ अपि च अब्भुवगम्माणूणं तहभावं भणितमेतमो एत्थ। तद्देसम्मि य तेसिं नियमा सत्तंपि हु असिद्धं ॥ ३८० ॥ अभ्युपगम्य अणूनां तथाभावं-तथा लोहेन संघट्य ते लोहमाकर्षन्तीत्येवंभावम् एतत्-पूर्वोक्तं 'परिमियविसया सत्ती' इत्यादिकमत्र-विचारप्रक्रमे भणितम् , यावता तद्देशे तेषां-लोहोपलच्छायाणूनां नियमात्सत्त्वमप्यसिद्धं, तद्राहकप्रमाणाभावात् । नन्वस्ति तद्वाहकमनुमानम् । तथाहि-यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य संदंशेन, भवति चाकर्षणं लोहस्य लोहोपलेन, तत्र साक्षात्संसर्गो लोहोपलयोः प्रत्यक्षवाधित इत्यर्थात्संसर्गः छायाणुभिरिति छायाणूनां सत्त्वम् । तदयुक्तम् , हेतोरनैकान्तिकत्वात् , मन्त्रेण व्यभिचारात् । तथाहि-मत्रेण स्मर्यमाणेनापि भवति है विवक्षितवस्त्वाकर्षणं, न च तत्र कश्चिदपि संसर्गस्ततो नेदमनुमानमिति न सिद्धं छायाणूनां सत्त्वम् । तस्मात् यथा लोहोपलस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि लोहमाकर्पति तथेदमपि ज्ञानमात्मस्थं सत् अचिन्त्यशक्तियुक्ततया लोकान्तं परिच्छिनत्तीति स्थितम् ॥ ३८ ॥ स्यादेतत् , परिच्छिनत्तु ज्ञानमात्मस्थमेव सत् ज्ञेयं, तत् पुर्नज्ञेयं लोकातस्थमपि यावत् परिच्छिनत्तीति कथं श्रद्धीयते ? शक्तेः परिमितविषयतया दर्शनादित्यत आह MASSACROCOCONCE ॥१६२॥ RACK Jain Education in For Private & Personel Use Only wwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy