SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः. ॥१६॥ ROCCORREARRANCAMER यावन्मात्रे क्षेत्रे छायाणवः सन्ति तावन्मात्रादेव क्षेत्रात् , तुरवधारणे भिन्नक्रमश्व, स च यथास्थानं योजितः, तत्-लोहम् एति-आगच्छति, अन्यथा यदि लोहोपल आत्मस्थया शक्त्या भिन्नदेशस्थस्याऽपि लोहस्याकर्षक इष्येत ततः सर्वमपि भुवनोदरान्तर्गतं लोहमाकत, सर्वस्यापि अप्राप्तत्वाविशेषात् ॥ ३७५ ॥ अत्राचार्य आह परिमियविसया सत्ती जम्हा दोसो ण एस तो होइ। छायाणवोवि अन्नह सवं गंतूण कड्डेजा ॥ ३७६ ॥ यस्मात् शक्तिः परिमितविषया भवति तस्मात्रैव सकलभुवनोदरवर्तिलोहाकर्षणलक्षणो दोपोऽस्माकं भवति, इत्थं चैतदङ्गीकर्तव्यमन्यथा शक्तेः परिमितविषयत्वानभ्युपगमे छायाणवोऽपि गत्वा सर्व भवनोदरवर्त्तिनं लोहमाक युः, शक्तिवशाद्धि गमनाकर्षणादिक्रियोपपत्तिस्तस्याश्चापरिमितविषयत्वमिति । तस्मादवश्यं शक्तेः परिमितविषयत्वमङ्गीकर्तव्यं, तथा च सति कुतः पूर्वोक्तदोषावकाश इति ? ॥ ३७६ ॥ अपि च __तस्सेव एस सत्ती जं परिमियदेसगामिणो हंदि । छायाणवोवि सा पुण तत्थत्था चेव कजकरी ॥ ३७७ ॥ 'हंदि'तस्यैव लोहोपलस्य एपा शक्तियत्तत्संवन्धिनः छायाणवोऽपि परिमितदेशगामिनो भवन्ति, सा पुनरित्थ ॥१६॥ Jain Education in For Private & Personel Use Only X ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy