SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Jain Education In जइ परिच्छिदइ सम्मं को णु विरोहो भवे एत्थं ? ॥ ३७३ ॥ 'एवं' लोहोपलशक्तिरिव 'इह' जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ॥ ३७३ ॥ अत्र परो दृष्टान्तं विघटयन्नाह - लोहोलछायाणू घडि लोहेण तो (तं) पलट्टेति (पकड़ेंति) । किमेत्थ ? अन्नह तदभावो चेव ते बुद्धी ॥ ३७४ ॥ terrifधनः छायाणवी लोहदेशं गत्वा लोहेन सह घटन्ते - संयुज्यन्ते, ततो घटित्या तत्-लोहं प्रकर्षन्तिसमाकृषन्ति, नतु लोहोपलस्य शक्तिरात्मस्थैव सती लोहमाकर्षतीति दृष्टान्तानुपपत्तिः । अत्राचार्य आह - ' माणमित्यादि' अत्र - अस्यामेवंविधायां कल्पनायां मानं-प्रमाणं किं ?, नैव किंचिदित्यर्थः । न च प्रमाणमन्तरेण प्रमेयसिद्धि:, मा प्रापत् सर्वेषामिष्टसिद्धिप्रसङ्गः । अथ ते तव इयं बुद्धिः - अन्यथा - एवमनभ्युपगमे तदभाव एव - लोहाकर्षणाभाव एव प्राप्नोति, तस्माल्लोहाकर्षणाऽन्यथाऽनुपपत्तिरेवास्यां कल्पनायां प्रमाणम् ॥ ३७४ ॥ तथाहिजत्तियमेते खेत्ते संति तु ते तेत्तियाउ तं एई । कड्डेज उ सत्तीए सबं भुवणोयरगयंपि ॥ ३७५ ॥ For Private & Personal Use Only - Se www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy