SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ 55 धर्म संग्रहणिः. ॥१५९॥ सर्वव्याप्यात्मेति । तदयुक्तम् , संबन्धमन्तरेण ज्ञेयस्य परिच्छेत्तुमशक्यत्वात् , न खलु शिखापरिपूर्णोऽपि दीपः कुम्भमध्यनिक्षिप्तो गृहान्तर्वर्त्तिनो भावान् प्रकाशयितुमलम् । तथा चोक्तम्-"ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकी, जीवः कथं कथय सङ्गतिमन्तरेण ? । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो, नार्थान् प्रकाशयितुमध्युदरं गृहस्य ॥१॥" ततोऽवश्यं लोकान्तगतं ज्ञानमेष्टव्यम् , तथा च सिद्ध आत्मा सर्वव्यापीति ॥३६७ ॥ आचार्यस्तु परमतीव |जडबुद्धित्वात् क्षुद्रत्वाच क्रीडनकप्रख्यमवलोक्य तेन सह तावचसूरिमारभते नियदेससंठियस्सवि रविणो किरणा जहेव अन्नपि । उज्जोययंति देसं तहेव एयपि नायव्वं ॥ ३६८॥ निजदेशे-खनभोभागरूपे संस्थितस्यापि सतोरवेः-आदित्यस्य किरणा यथैवान्यं-पृथिव्यादिरूपं देशमुद्योतयन्ति, तथैव-रवः किरणा इव, एतदपि ज्ञानमात्मनः खदेशावस्थितस्यापि सतो भिन्नदेशान्तरस्थितवस्तुतत्त्वप्रकाशकं ज्ञातव्यमिति ॥ ३६८ ॥ अत्र परो दृष्टान्तदार्टान्तिकयोवैषम्यमुद्भावयन्नाह ते तुलं सवदिसं नाणं पुण होति एगदेसम्मि । कम्मघणपडलाच्छादियरूवस्सेवं न सुद्धस्स ॥ ३६९ ॥ SACRECORNERGROCAROGRAPA A ॥१५९॥ GAROLOG R Jain Education Ind! For Private & Personel Use Only Pbww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy