SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ CSS, CCC है च संकोचविकोचदोपैरेप जीवो युज्यते, तस्य संसारावस्थायां तथाखभावत्वतस्तयोरभ्युपगमात् । यदुक्तम्-"देहमात्रः | संसारी संकोचविकाशधर्मेत्यादि" ॥३६५॥ एतदेव दृष्टान्तेन द्रढयन्नाह जह दीवो महति घरे पलीवितो तं घरं पगासेति । अप्पप्पतरे तं तं एवं जीवो सदेहाइं॥ ३६६ ॥ यथा दीपो महति गृहे प्रदीपितः सन् तत्-महत् गृहं प्रकाशयति, अल्पाल्पतरे च तत् तत् , एवं दीप इव जीवः खदेहानि चैतन्यज्योतिषा प्रकाशयति ॥ ३६६ ॥ अत्र पर आह णणु लोगंते णाणं जायइ इह तं च जेणमायगुणो। ण य अदवा य गुणा तेण ततो सबवावित्ती ॥ ३६७ ॥ ननु इह व्यवस्थितस्य पुंसो येन कारणेन लोकान्ते ज्ञानं जायते, तच ज्ञानमात्मनो गुणः, गुणाश्चाद्रव्या-द्रव्यमन्तरेण केवला न च क्वापि वर्तन्ते, तेन कारणेन-लोकान्तज्ञानलक्षणगुणदर्शनाऽन्यथाऽनुपपत्तिलक्षणेन एवं ज्ञायते 'तउत्ति'सक आत्मा सर्वव्यापी । अथ ब्रूयादात्मदेशस्थमेव सत् ज्ञानं लोकान्तगतमपि ज्ञेयं परिच्छेत्स्यति ततो न १ एतत् इति क पुस्तकपाठः। RCM Jain Education Intel For Private & Personel Use Only AMw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy