________________
CSS, CCC
है च संकोचविकोचदोपैरेप जीवो युज्यते, तस्य संसारावस्थायां तथाखभावत्वतस्तयोरभ्युपगमात् । यदुक्तम्-"देहमात्रः | संसारी संकोचविकाशधर्मेत्यादि" ॥३६५॥ एतदेव दृष्टान्तेन द्रढयन्नाह
जह दीवो महति घरे पलीवितो तं घरं पगासेति ।
अप्पप्पतरे तं तं एवं जीवो सदेहाइं॥ ३६६ ॥ यथा दीपो महति गृहे प्रदीपितः सन् तत्-महत् गृहं प्रकाशयति, अल्पाल्पतरे च तत् तत् , एवं दीप इव जीवः खदेहानि चैतन्यज्योतिषा प्रकाशयति ॥ ३६६ ॥ अत्र पर आह
णणु लोगंते णाणं जायइ इह तं च जेणमायगुणो।
ण य अदवा य गुणा तेण ततो सबवावित्ती ॥ ३६७ ॥ ननु इह व्यवस्थितस्य पुंसो येन कारणेन लोकान्ते ज्ञानं जायते, तच ज्ञानमात्मनो गुणः, गुणाश्चाद्रव्या-द्रव्यमन्तरेण केवला न च क्वापि वर्तन्ते, तेन कारणेन-लोकान्तज्ञानलक्षणगुणदर्शनाऽन्यथाऽनुपपत्तिलक्षणेन एवं ज्ञायते 'तउत्ति'सक आत्मा सर्वव्यापी । अथ ब्रूयादात्मदेशस्थमेव सत् ज्ञानं लोकान्तगतमपि ज्ञेयं परिच्छेत्स्यति ततो न
१ एतत् इति क पुस्तकपाठः।
RCM
Jain Education Intel
For Private & Personel Use Only
AMw.jainelibrary.org