SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ धर्म ।। १५८।। Jain Education I तस्यावस्थाभेदे सत्यात्मनोऽपि कथंचिदवस्था ( भेद) संभवात्परिणामित्वम् || ३६३॥ शरीरसंबन्धाभिधानप्रस्तावानुरोधादेव चात्मनः शरीरप्रमाणतामुपपादयति णय सवगतो जीवो तणुमेत्ते लिंगदरिसणाओ तु । Raid संसरणं कह ? तेण सरीरमाणो सो ॥ ३६४ ॥ न चासौ जीवः - आत्मा सर्वगतः किंतु तनुमात्रः । कुत ? इत्याह- तनुमात्रे एव लिङ्गस्य - चैतन्यसुखादेर्दर्शनात् । तुशब्दोऽवधारणार्थे भिन्नक्रमश्थ, स च यथास्थानं योजित एव । अन्यच - तस्मिन् आत्मनि सर्वगतेऽभ्युपगम्यमाने सति कथं संसरणं नारकादिभव भ्रमणरूपमुपपद्यते ?, नैवोपपद्यत इति भावः । तेन कारणेनासावात्मा शरीरमान एव ॥ ३६४ ॥ एतदेव भावयन्नाह - आसज्ज कुंथुदेहं तत्तियमेत्तो गयम्मि गयमेत्तो । णय संजुज्जति जीवो संकोयविको दोसेहिं ॥ ३६५ ॥ आश्रित्य (आसाद्य) कुन्थुदेहमयमात्मा तावन्मात्रः - कुन्थुदेहमात्रो, गजे तु-गजदेहे तु गजमात्रः - गजदेहमात्रः । न For Private & Personal Use Only संग्रहणिः . ॥ १५८॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy