________________
धर्म
।। १५८।।
Jain Education I
तस्यावस्थाभेदे सत्यात्मनोऽपि कथंचिदवस्था ( भेद) संभवात्परिणामित्वम् || ३६३॥ शरीरसंबन्धाभिधानप्रस्तावानुरोधादेव चात्मनः शरीरप्रमाणतामुपपादयति
णय सवगतो जीवो तणुमेत्ते लिंगदरिसणाओ तु । Raid संसरणं कह ? तेण सरीरमाणो सो ॥ ३६४ ॥
न चासौ जीवः - आत्मा सर्वगतः किंतु तनुमात्रः । कुत ? इत्याह- तनुमात्रे एव लिङ्गस्य - चैतन्यसुखादेर्दर्शनात् । तुशब्दोऽवधारणार्थे भिन्नक्रमश्थ, स च यथास्थानं योजित एव । अन्यच - तस्मिन् आत्मनि सर्वगतेऽभ्युपगम्यमाने सति कथं संसरणं नारकादिभव भ्रमणरूपमुपपद्यते ?, नैवोपपद्यत इति भावः । तेन कारणेनासावात्मा शरीरमान एव ॥ ३६४ ॥ एतदेव भावयन्नाह -
आसज्ज कुंथुदेहं तत्तियमेत्तो गयम्मि गयमेत्तो ।
णय संजुज्जति जीवो संकोयविको दोसेहिं ॥ ३६५ ॥
आश्रित्य (आसाद्य) कुन्थुदेहमयमात्मा तावन्मात्रः - कुन्थुदेहमात्रो, गजे तु-गजदेहे तु गजमात्रः - गजदेहमात्रः । न
For Private & Personal Use Only
संग्रहणिः .
॥ १५८॥
www.jainelibrary.org