________________
संग्रहणि.
धर्म- ॥१५॥
नान्यथा, तथा च ते प्रमाणम् , ततश्च यतोऽपायरूपेण विकल्पेनाङ्गुलिद्रव्यस्य तुल्यता गृह्यते तस्मादयस्थान्तरेऽपि तदेवाङ्गुलिद्रव्यमिति स्थितम् । अवग्रहादिखरूपं च सम्यग्ज्ञाननिरूपणाप्रस्तावे दर्शयिष्यते ॥ ३५९ ॥ पर आह
एवंपि किंचि नियमा णियत्तती तस्स ण पुण अन्नंति ।
एतेसि कहमभेदो उभयनिवित्तीए वाऽणुगमो ? ॥ ३६० ॥ 'एवमपि' कथंचित् द्रव्यपर्याययोनिवृत्त्यनिवृत्तिभावेऽपि किंचित् रूपं तस्य-वस्तुनः संवन्धि नियमान्निवर्त्तत एव, अन्यत् पुनव,अन्यथैकान्तनित्यत्वानित्यत्वापत्तेः,तत एतयोः-निवर्तमानाऽनिवर्तमानयो रूपयोः कथमभेदो?,नैवाभेद इति भावः, भिन्नस्वभावत्वात् । यदि पुनरभेदाभावभयादनिवर्तमानमपि रूपं तस्य निवर्तमानमिष्यते तत उभय
स्यापि निवृत्तौ कथमनुगमो भवेत् ?, नैव कथंचनापि, अनुवर्तमानरूपाभावात् । उपलक्षणत्वात् यद्यभेदहानिभहै यान्न किमपि रूपं निवर्तमानमिष्यते तदा कथं व्यतिरेक ? इत्यपि द्रष्टव्यम् ॥ ३६० ॥
तस्स नियत्तति जम्हा अतो न भेदोत्ति सवहा मूढ !। सति तम्मि कोऽणुजोगो? तस्सत्ति अइप्पसंगो य ॥ ३६१ ॥
NACOCOM
॥१५६॥
in Education Intematona
For Private & Personel Use Only
www.jainelibrary.org