________________
S
धर्म
संग्रहणि
15अन्यच्च. तहर्शनोत्तरकालं-विवक्षितार्थनिर्विकल्पदर्शनोत्तरकालं किमिति ततो-विकल्पात्तस्मिन्नियतेऽर्थे प्रवृत्ति-
भवति ?, नैयासौ भवितुमर्हतीतिभावः ॥ ३५६ ॥ कुत ? इत्याह॥१५५॥
जह अन्नमविसओ से इय तंपि ण जुज्जती ततो नियमा।
तत्तो तम्मि पवित्ती संपत्ती चेव तेणेव ॥ ३५७ ॥ यतो यथा अन्यत्-विवक्षितादितरत् 'से' तस्य विकल्पस्याविषय इति तस्मिन् प्रवृत्तिन युज्यते, इतिः-एवं मतदपि-विवक्षितं वस्तु तस्याविषयस्ततो नियमाद्-अवश्यंतया तस्मिन्-विकल्प्यमाने अर्थे ततो-विकल्पान्न
प्रवृत्तियुज्यते, नापि तेन-विकल्पज्ञानेन प्रवर्तितस्य सतो नियमेन तदर्थसंप्राप्तिर्यथा संशयेन प्रवर्तितस्य, अथ च दृश्यते विकल्पानियमेन प्रवृत्तिस्तदर्थप्राप्तिश्च तस्मान्नासौ निर्विषयः ॥ ३५७ ॥ अत्र पराभिप्रायमाशङ्कमान आह
अह सो तप्पडिबद्धो वत्थावत्थूण को णु पडिबंधो ? ।
सो वि हु कहंचि वत्थु तो नावत्थु विरोहो वा ॥ ३५८॥ अथ स-विकल्पः परंपरया तस्मिन्-वस्तुनि प्रतिबद्धः, तथाहि-तेन वस्तुना निर्विकल्पकं जन्यते तेन चायं
CRICOREGAR
CORNSRCCCCC
॥१५५॥
4-58
Jain Education Intel
For Private & Personel Use Only
P
w
.jainelibrary.org