________________
संकारविसेसातो सबमिणं हंदि तम्मिवि समाणं । जं सोवि लक्खणं वा होज वियप्पो व? किं अन्नं ॥३५४॥
संग्रहणि
॥१५४॥
GOROSCAMERASACSCAMERMS
संस्कारविशेषात-खलक्षणानुभवाहितात् तेन विकल्पेन तदेव विवक्षितं खलक्षणं निर्विकल्पेनानुभूतं खात्मन्यध्यारोप्यते न यत् किमपि तेनायमदोष इति चेत् ? अत्राह-'सबमित्यादि' 'हंदि तस्मिन्नपि-संस्कारे सर्व इदम्-अनन्तरोक्तं प्रतिनियतार्थसमारोपाऽघटनं समानम् । कुत ? इत्याह-यत्-यस्मात्सोऽपि-संस्कारः खलक्षणं वा भवेत् निर्विकल्पविज्ञानमित्यर्थः, विकल्पो वा?, अन्यथा किमन्यत्ताभ्यां भवेत् ?, नैव किंचिदितिभावः ज्ञानरूपस्य सतोगत्यन्तरा
भावात् । तत्र चोक्तो दोषः, तथाहि-यदि खलक्षणं ततः कथं तत्प्रतिभासिनमर्थ विकल्पः स्वात्मनि अध्यारोपयेत् ?, ४ तत्काले तस्याभावात् ?, तस्य तदविषयत्वाच । अथ विकल्पः ततः कथं सोऽपि तदर्थाध्यारोपयुक्त इति ॥ ३५४ ॥ पुनरप्यत्रैवाभ्युच्चये दूषणमाह
किंचोवादाणं से ? तं चिय जइ वत्थुणो कहमवत्थु ? । तं पि हु कहं चि वत्थु तो णावत्थू विरोहो वा ॥ ३५५ ॥
॥१५४॥
Jain Education Intel
For Private Personel Use Only
N
oww.jainelibrary.org