SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ COMCOLOGROCESSAROSCAUCROCOCOM भिन्नपि अवत्थंतरभावे तत्तो नियत्तीओ ॥ ३४९ ॥ इह द्रव्यपर्याययोः कथंचिन्निवृत्त्यनिवृत्ती भेदाभेदनिवन्धने इति तावेवेहोपपादयति-वक्रत्वमङ्गुलिद्रव्यात्सकाशात्कथंचिदभिन्नम् , कुत ? इत्याह-तया-अङ्गुल्या सह योगात्-संबन्धात् , अन्यथा तत्तस्या इति संबन्धो न स्यात् । भिन्नमपि च तत्कथंचित् , कुत इत्याह-अवस्थान्तरे ततोऽङ्गुलेः सकाशात्तस्य निवृत्तेः ॥३४९॥ तदेवं वक्रत्वमङ्गुले[भिन्नाऽभिन्नं प्रसाध्याङ्गुलिद्रव्यस्यान्वयमाह तं चिय कहंचऽवत्थंतरेवि तं तुल्बुद्धितो हंदि । एगंतेणऽन्नत्ते भिज्जेज इमीवि तह चेव ॥ ३५० ॥ तद्-अङ्गलिद्रव्यमवस्थान्तरेऽपि-ऋजुत्वादिलक्षणे प्रादुर्भवति कथंचित्तदेव यत् प्रागवस्थायामासीत् । कुत इत्याहतुल्यबुद्धितः । 'हंदीति' परामन्त्रणे । विपक्षे बाधामाह-एगेत्यादि' एकान्तेन अङ्गलेरवस्थान्तरप्रादुर्भावेऽन्यत्वे सति तथा चैव-अङ्गुलिरिव इयमपि तद्विषया बुद्धिर्विभिद्येत, न च विभिद्यते, तस्मादवस्थान्तरेऽपि तत् अङ्गुलिद्रव्यं कथंचित्तदेव ॥ ३५० ।। अत्र पर आह भिन्नच्चिय अवियप्पा एगंतेणेव एस तु विगप्पो । OCTOCTENCACCOCOCCA0AMACROG Jain Education Intern For Private & Personel Use Only jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy