SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणिः ॥१५॥ द्रव्यपर्याययोर्भेदप्रसङ्गः । तथाहि-यस्मिन् निवर्तमानेऽपि यन्न निवर्तते तत्ततो भिन्नं, यथा घटात्पटः, न निवर्तते च पर्याय निवर्तमानेऽपि द्रव्यमिति व्यापकविरुद्धोपलब्धिः । अभेदो हि तुल्ययोगक्षेमतया व्याप्तः, अन्यथा तद्यवस्थाविलोपप्रसङ्गातू, तद्विरुद्धं चेदमेकतरनिवृत्तावन्यानिवर्तनमिति । अथ निवर्तत इति पक्षः ? एवं तर्हि ततो द्रव्यात्पर्यायस्याभेद एव प्राप्नोति, तुल्ययोगक्षेमत्वात् इति । तस्मात्कथं द्रव्यपर्याययोरुभयं भेदाभेदलक्षणं भवति, उक्तवदे कान्तेन भेदस्साभेदस्य वायुज्यमानत्वादिति ॥ ३४२ ॥ अत्राह उभयं अणुहवसिद्धं भणियमिणं अणुहवोऽवि कह तम्मि ? । लघइं वियप्पजुयलंति हंत तो सो तदाभासो ॥ ३४३ ॥ मोत्तृणमणुभवं किं पमाणभावो वियप्पजुयलस्स ? । तदणहवस्सवि एवं अपमाणत्तम्मि किं तेण ? ॥३४४॥ Smammam OneSCHOL-KARMACANCIENCENG ॥१५॥ १ अस्या मूलगाथाया वृत्तिन दृश्यते, छाया त्वियम्--उभयमनुभवसिद्धं भणितमिदमनुभवोऽपि कथं तस्मिन् ? । लङ्घते विकल्पयुगलमिति हन्त ततः स तदाभासः॥ ३४३ ।। Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy