________________
धर्म
संग्रहणिः
॥१५॥
द्रव्यपर्याययोर्भेदप्रसङ्गः । तथाहि-यस्मिन् निवर्तमानेऽपि यन्न निवर्तते तत्ततो भिन्नं, यथा घटात्पटः, न निवर्तते च पर्याय निवर्तमानेऽपि द्रव्यमिति व्यापकविरुद्धोपलब्धिः । अभेदो हि तुल्ययोगक्षेमतया व्याप्तः, अन्यथा तद्यवस्थाविलोपप्रसङ्गातू, तद्विरुद्धं चेदमेकतरनिवृत्तावन्यानिवर्तनमिति । अथ निवर्तत इति पक्षः ? एवं तर्हि ततो द्रव्यात्पर्यायस्याभेद एव प्राप्नोति, तुल्ययोगक्षेमत्वात् इति । तस्मात्कथं द्रव्यपर्याययोरुभयं भेदाभेदलक्षणं भवति, उक्तवदे कान्तेन भेदस्साभेदस्य वायुज्यमानत्वादिति ॥ ३४२ ॥ अत्राह
उभयं अणुहवसिद्धं भणियमिणं अणुहवोऽवि कह तम्मि ? । लघइं वियप्पजुयलंति हंत तो सो तदाभासो ॥ ३४३ ॥ मोत्तृणमणुभवं किं पमाणभावो वियप्पजुयलस्स ? । तदणहवस्सवि एवं अपमाणत्तम्मि किं तेण ? ॥३४४॥
Smammam
OneSCHOL-KARMACANCIENCENG
॥१५॥
१ अस्या मूलगाथाया वृत्तिन दृश्यते, छाया त्वियम्--उभयमनुभवसिद्धं भणितमिदमनुभवोऽपि कथं तस्मिन् ? । लङ्घते विकल्पयुगलमिति हन्त ततः स तदाभासः॥ ३४३ ।।
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org