________________
धर्म
॥ १४५ ॥
Jain Education In
अनुवृत्तिं— सकलमृत्पिण्डशिवकाद्यवस्थासु मृदोऽनुगमरूपां व्यावृत्तिं च- पूर्व पिण्डादिरूपपर्याय [भवन ] परित्यागो|त्तरघटादिरूपर्यायोत्पादात्मिकां " पूर्वभवनान्यथाभूतभवनात्मको व्यय" इति वचनात् विहाय - परित्यज्य नोभयरूपता-न द्रव्यपर्यायलक्षणोभयरूपता यस्माद्भवति वस्तुनः तस्माद्योऽयं द्रव्यपर्याययोरेकान्तेन भेदोयथा नैयायिकादिभिः परिकल्प्यते एकान्तेनाभेदो वा यथा वौद्धैः स भेदाभेदविकल्पोऽसद्वादो ज्ञेयः । तथाहि - मृदेव तेन तेनाकारेण परिणममानोपलभ्यते, ततो मृदा लोलीभावेन व्याप्तस्योर्ध्वाद्याकारस्योपलम्भान्नानयोरेकान्तेन भेदः, नाप्यभेदो द्वयोरपि मृदुद्याकारयोरुपलभ्यमानत्वात्, यस्तु केवलभेदाभेदपक्षाभ्यामत्यन्तवहिर्भूतो गुडसुण्ठी| माधुर्यकटुकत्वादिवदितरेतरानुवेधेन जात्यन्तरात्मकः कथंचिद्भेदपक्षः स समीचीनो द्रष्टव्यः, तत्रोभयपक्षभाविदोपासंभवात् । पाठान्तरं वा- 'भेदाभेदविगप्पो तम्हा नेओ उ सवादो' अस्यायमर्थः - तस्मादनुवृत्तिं व्यावृत्तिं चोक्त| स्वरूपां विहाय नोभयरूपता-न द्रव्यपर्यायोभयरूपता भवति वस्तुनस्तस्मात् यो द्रव्यपर्यययोर्भेदाभेदविकल्पो जात्यन्तरात्मकः स सद्वाद एव, इतरेतरानुवेधतो जात्यन्तरात्मकतया तत्र केवल भेदाभेदोभयपक्षभाविदोषासंभवात्, गुडसुण्ठिमाधुर्यकटुकत्वादौ तथादर्शनात् । तथाहि —न गुडसुण्ठ्योर्माधुर्य कटुकत्वाननुविद्धं, कटुकत्वं वा माधुर्यादेकान्ततः पृथग्भूतं नाप्यनयोरेकरूपता, किंत्वितरेतरानुवेधतो जात्यन्तरमिदम्, अतस्तदुपभोगात् कफादिदोषाभावः, अन्यथा केवलगुडसुण्ठयुपभोगादिवत्तदुभयोपभोगादपि कफपित्तदोषलक्षण ( कफपित्तलक्षणदोष ) द्वयप्र
For Private & Personal Use Only
संग्रहण:
॥ १४५ ॥
www.jainelibrary.org