SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ RODISIASAIGRASRASIGRISTES खरूपेण ग्रहणं स्यात् ततो निश्चीयेत यथैतस्य साधकं बाधकं वेति, न च तस्य स्वरूपेण ग्रहणमस्ति, अतीन्द्रिय-6 त्वात् । देशनाविशेषात्तत्स्वरूपनिर्णय इति चेत्, न, देशनाया अपि विनेयानुगुण्यतोऽन्यथापि प्रवर्तनात् । तदुक्तम्"नित्यं योगी विजानाति, अनित्सं नेति का प्रमा। देशनाया विनेयानुगुण्येनापि प्रवृत्तितः॥१॥"इति॥३३९॥अन्यच भूतत्थगाहगं जं तमणिंदियं एस चेव च तउत्ति । जुत्तीऍ अन्नहा जं न जुज्जए वत्थुसब्भावो ॥ ३४० ॥ यत्-यस्मात्तत्-अनिन्द्रियं ज्ञानं भूतार्थग्राहक-यथावस्थितार्थग्राहकं, यथावस्थितार्थपरिच्छेदकं, सकोऽपि च च-भूताथे एप एव-द्रव्यपर्यायोभयलक्षणः। कुत इत्याह-यत्-यस्मादन्यथा वस्तुसद्भावो युक्त्या विचार्यमाणः सर्वथा न युज्यते, (यथा च न युज्यते ) तथा प्रागेव केवलनित्यानित्यपक्षयोः सप्रपञ्चमभिहितं, ततोऽनिन्द्रियमपि ज्ञानं तस्यानुभवस्य साधकमेव न तु बाधकमिति ॥३४०॥ तदेवमनुभवप्रमाणवलेन वस्तुनो द्रव्यपर्यायोभयरूपतां प्रसाध्य यथा केवलभेदाभेदनिरासेनानयोः कथंचिद्भेदः सिध्यति तथोपपादयन्नाह अणुवित्तिं वावित्तिं विहाय ण य उभयरूवता जम्हा । भेयाभयविगप्पो तम्हा णेओ असवातो ॥ ३४१ ॥ धर्म. २५ Jain Education Inter For Private & Personel Use Only ( A naw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy