________________
संग्रहणिः
SMOKER
धर्म- चेहान्यत् पक्षान्तरमस्ति, मो' इति निपातः पादपूरणे, यद्वलाद्वास्यवासकभाव उपपद्येत । अत्र पराभिप्रायमाह-अथ
'तईत्ति' सका वासना परिकल्पिता, यथा-अवृक्षव्यावृत्त्या वृक्षत्वसामान्यं, ततो न भेदाभेदोक्तदोषावकाश इति । ॥१४२॥
अत्राह-'ववहारेत्यादि' यदि परिकल्पिता वासना ततः कथं नु व्यवहाराङ्ग-कार्यकारणभावावगमलक्षणव्यवहारकारणं भवेत् ?, नैव भवेदितिभावः । परिकल्पितस्य खरविषाणकल्पत्वात् ॥ ३३२ ॥ उपसंहारमाह
एगंतखणिगपक्खेवि जुजते णो सुहादिजोगेवं ।
अस्थि य जं तो आया परिणामी होइ णायवो ॥ ३३३ ॥ IFI यत्-यस्मादेवम्-उक्तप्रकारेण एकान्तक्षणिकपक्षेऽपि आस्तां नित्यपक्षे इत्यपिशब्दार्थः, न युज्यते सुखादियोगः,
अस्ति चायं खसंवेदनप्रत्यक्षादिना प्रमाणेनोपलभ्यमानत्वात् , 'तो' तस्मादयमात्मा परिणामी ज्ञातव्य इति ॥३३३॥ परिणामित्व एव हेतूनाह
बालादिदरिसणातो सुहादिजोगातो तह सतीओ य।
संसारातो कम्मफल-भावतो मोक्खओ चेव ॥ ३३४ ॥ बालादिदर्शनात्-वालाद्यवस्थाभेददर्शनात् , स एव हि पुरुषो बालो भूत्वा कुमारो भवन् दृश्यते, कुमारश्च भूत्वा
॥१४२॥
A
Jain Education in
CY
For Private & Personel Use Only
Oillww.jainelibrary.org