________________
C
OMSACRO-5-45055
सा वासना वासकात्सकाशाद्भिन्ना वा स्यादभिन्ना वेति विकल्पद्वयं, गत्यन्तराभावात् । तत्र भेदपक्षे तस्य-वासकस्य | तया-वासनया सह को योगः?-कस्संबन्धो, नैव कश्चिदितिभावः, भेदाभ्युपगमे तादात्म्याभावात् , समानकालतया तदुत्पत्तेरप्यनभ्युपगमाच । कथं वा तच्छून्यः-तया वासनया शून्यः सन् अन्यं वासयतीति भावः, पदार्थान्तरवत् ॥३३०॥ द्वितीयपक्षमाशङ्कमान आह
अह णो भिन्ना कह तीऍ संकमो होइ वासणिजम्मि ? ।
तदभावम्मि य तत्तो णो जुत्ता वासणा तस्स ॥३३१॥ अथ सा वासना वासकात् सकाशात् न भिन्ना इष्यते किंवभिन्ना तर्हि तस्या-वासनाया वासनीये कथं संक्रमो भवति ?, नैव भवतीत्यर्थः । वासकादव्यतिरिक्तत्वात्स्वरूपवत् । तदभावे च-संक्रमाभावे च ततो-वासकात् तस्यवास्यस्य वासना न युक्तेति ॥३३१॥ अथ मा भूदृष्टहानिरिति वास्ये कथमपि वासनायाः संक्रम इष्यते, तत आह
सति यण्णयप्पसिद्धी पक्खंतरमो य णत्थि इह अन्नं ।
___ परिकप्पिता तई अह ववहारंगं ततो कह णु ? ॥ ३३२॥ सति च वासनाया वास्ये संक्रमे अन्वयप्रसिद्धिः प्राप्नोति, कारणगतविशेषस्य कार्ये अनुवर्त्तनाभ्युपगमात् , न
Jain Education in
For Private & Personel Use Only
T
ww.jainelibrary.org