SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ॥१४॥ नमिति' वर्तत इति संबध्यते । अथैतद्दोषभयादनेका शक्तिरिति पक्षाभ्युपगमः, तत्राह-'अचंतेत्यादि' अत्यन्ताने | संग्रहणिः, कपक्षे-परस्परात्यन्तविलक्षणानेकशक्त्यभ्युपगमपक्षे स एव-पूर्वोक्तो गोघटयोरपि परस्परं तुल्यार्थप्रसाधकत्वप्रसङ्ग-18 लक्षणोऽतिप्रसङ्गः प्राप्नोति । तुशब्दो विशेषणार्थः, स च एकशक्त्यभ्युपगमपक्षेऽनेकत्र वृत्त्यभावो दोषः, अनेकशक्तिपक्षे तु स एवातिप्रसङ्ग इति विशेषयति ॥३२५॥ अत्र पर आह भेयम्मिवि सा तुल्ला णेवं अण्णत्ति णेवमविसिट्ठो। भावाण हंत भेदो फलभेदाभेदओ णेओ॥३२६ ॥ भेदेऽपि-परस्परं वैलक्षण्येऽपि सा तुल्लत्ति' जातावेकवचनं ताः शक्तयस्तेषु धूमेषु परस्परं तुल्याः समानाः,न एवं परस्परं तुल्याः अन्या-गोघटादिषु वर्तमानाः शक्तय इत्येवं नाविशिष्टो हन्त भावानां भेदो ज्ञेयः। कुत इत्याहफलभेदाभेदात्-विषयेण विषयिणो लक्षणात् फलभेदाभेददर्शनात् । तथाहि-तुल्यशक्तिकेषु भावेषु फलाभेदःतुल्यफलभावो दृश्यते, यथा धूमेष्वेव परस्परम् , अतुल्यशक्तिकेपु तु फलभेदः-परस्परं विलक्षणफलभावो, यथा गोपटयोरिति तुल्यशक्तिकतया धूमादिषु सामान्यव्यवहारो भविष्यति, न गोघटादिष्विति ३२६॥ अत्राह ॥१४०॥ तुल्लत्थसाधिगा इह सत्ती तम्हा समाणपरिणामो। RECENCRACCCCCCCC Jain Education in For Private Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy