SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ।।१३९॥ SOCIRCACCORRECORDER व्यावृत्तिविशेषादनन्तरोक्तस्वरूपसामान्यव्यवहारो भवेत् , यथा एतेषु अधूमव्यावृत्तिरविशिष्टा तस्मादेतेषु धूमसामान्य कल्प्यते नेतरेष्विति,न चैतदस्ति,ततः कथं सामान्यव्यवहार इति ॥३२॥ परोऽन्यथा भावानां विशेष कल्पयन्नाह ण य कोइ कुतोइ कहंचि विजते भावतो अभिन्नो उ। तुल्लत्थसाहगत्ता तहवि विसेसो सहावातो ॥ ३२२॥ न च कोऽपि कुतश्चित् कथंचित् भावतः-परमार्थतोऽभिन्नः-अव्यावृत्तो विद्यते । तुः पूरणे । तथापि स्वभावात् यत् भावानां केषांचित्परस्परं-तुल्यार्थसाधकत्वं कण्ठमालनकालीकरणादिसमानार्थक्रियाकारित्वं, तस्माद्विशेषस्तदन्यभावेभ्यो भविष्यति, तस्माच सामान्यव्यवहार इति ॥३२२॥ अत्र दूषणमाह __ अविसिटुम्मि तु भेदे तुल्लत्थपसाहगत्तमेवेह । ___ण घडइ गोघडतुल्लत्थ-साधगत्तप्पसंगातो ॥ ३२३॥ ननु अविशिष्टे भावानां परस्परमेकान्तेन भेदे सति एतदेव तुल्यार्थप्रसाधकत्वं न घटते। कुत इत्याह-गोघटयोरपि परस्परं तुल्यार्थसाधकत्वप्रसङ्गात् , भेदाविशेषात् । अविशिष्टे हि भेदे सति अविशेषेण सर्वेषामपि तुल्यार्थप्रसाधकत्वं | स्याद् नवा कस्यचिदपीति भावः ॥३२३॥ अत्र परस्थावकाशमाह ॥१३९॥ Jain Education in For Private & Personel Use Only S Mw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy