________________
धर्म
संग्रहणि,
॥१३८॥
ROCEROSECONOR
अथ उत्तरावररूपता यत् क्षणद्विकं तस्य ग्रहणमिह साक्षात् दृश्यते-खसंवेदनप्रमाणेनानुभूयते, तत्कथमुच्यते- न कथंचनापि कार्यकारणभावावगमः, उत्तरावरयोरेव क्षणयोः कारणकार्यत्वात्तयोश्च प्रत्यक्षेण ग्रहणादिति । अत्रोत्तरमाह-'किं तेणेत्यादि' किं तेनोत्तरावरस्थितक्षणद्विकग्रहणेन ?, यत्-यस्मान्न तयोः-उत्तरावरत्वेन स्थितयोः क्षणयोः 'स' हेतुफलभावोऽवगतः, नह्यन्त(धुत्त)रावरस्थितक्षणद्विकग्रहणमित्येव कार्यकारणभावावगमः, मृत्पिण्डपटक्षणयोरपि कदाचिदुत्तरावरत्वेन स्थितयोह्यमाणत्वात् , तयोश्च कार्यकारणभावानभ्युपगमादिति ॥३१८॥ पुनरप्यत्रैवाभ्युचयेन दूषणमाह
ण य सामन्नं पतिवत्थु-सबहाभेदवादिणो किंचि ।
अस्थि वियारिजंतं जस्स वला होइ तदवगमो ॥ ३१९ ॥ __ अयं हि कार्यकारणभावावगमः सामान्यविषयो, यथा एतादृशं धूमलक्षणं कार्यमेतादृशाग्निलक्षणकारणजन्यमिति, अन्यथा कार्यानुमानोच्छेदप्रसङ्गात् । तथाहि-न ययोरेव महानसे धूमहुतवहयोः कार्यकारणभावोऽवगतः तावेव पर्वतनितम्बे स्तः, किंत्वन्यौ, न च तयोः कार्यकारणभावोऽवगत इति कार्यानुमानोच्छेदप्रसङ्गः, तस्मात्सामान्यविषयः कार्यकारणभावावगमः, न च तत्सामान्यं सर्वथा प्रतिवस्तुभेदवादिनो बौद्धस्य किंचित् व्यावृत्तिलक्ष
CCCCCCCX
॥१३॥
Jain Education Intel
For Private & Personel Use Only
Www.jainelibrary.org