________________
Jain Education Inte
सर्व वस्तु क्षणिकम् - उत्पन्ना (य) नन्तरमेव विनाशि, क्षणो हि परैरुत्पत्त्यनन्तरमेव नाशो निरुक्तिवशादभिधीयते, तद्योगाच्च वस्तु क्षणिकम् । उक्तं च- "क्षणोऽवाचीह नैरुक्तैरुत्पत्त्यनन्तरं क्षयः । अहेतुः सोऽनपेक्षत्वात्, तद्योगात् क्षणिकं मतम् ॥ १ ॥” इति ॥ 'अविकल्पकं च' कल्पनापोढं च ज्ञानमिन्द्रियजादिप्रत्यक्षं न शेषमित्येवमादिकं सर्व यस्मात् 'इमी एत्ति' अनया प्रदीर्घ कथंचिदेकानुसंधान लक्षणया स्थित्या 'सिद्ध' व्यवस्थापितसत्ताकं नत्वन्येन । कुत इत्याह- 'विचारणा' किमिदं स्यात्किमिदमिति तत्त्वनिरूपणा 'यद्' यस्मान्नान्येन- प्रदीर्घेकानुभवरूपस्थितिव्यतिरिक्तेन ज्ञानेन, तस्मादस्याः स्थितेर्वितथात्वे सर्वमेव वितथं प्राप्नोतीति स्थितम् ॥ ३०६ ॥ यदुक्तं- 'विचारणा जण्ण अण्णेणेति'
तद्भावयन्नाह
णय णिaियपबुद्धी एवं एवंति अवगमसमत्था । अविभावs चिय पयप्पणेऽतिष्पसंगोत्ति ॥ ३०७ ॥
चो यस्मादर्थे । येन अन्येन ज्ञानेन विचारणा करिष्यते तत् किं निर्विकल्पकं सविकल्पकं वा स्यात् ? गत्यन्तराभावात् । तत्र न तावदाद्यः पक्षः, यस्मान्न निर्विकल्पबुद्धिरिन्द्रियजादिप्रत्यक्षरूपा - एतद्वाह्यवस्त्वादिकमेव क्षणिकं नान्यथेत्यवगमसमर्था, कुत इत्याह- 'अविकल्पभावात्' अविकल्पकत्वादविचारकत्वादितियावत् । विपक्षे बाधा
For Private & Personal Use Only
www.jainelibrary.org