SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ SUNDRANI ACCOCCAMSANCCCCCROSOR णणु सो विणस्लरोच्चिय जओ तओ कह णु जुजइ ठिई भे? । सा तहदीहाणुभवा अणुसंधाणादभावम्मि ॥ ३०३ ॥ ननु सोऽनुभवादिर्भवदभ्युपगमापेक्षया यतो-यस्मादेकान्तविनश्वर एव, ततः-तस्माद्भे-भवतां सा स्थितिः-कार्यकारणभायव्यवस्था तथादीर्यानुभवा-प्रदीर्घकानुभवात्मिका कथं युज्यते ?, नैव कथंचनापीति भावः। कुत इलाह'अनुसंधानाधभावात्' अनुसंधानं-पूर्वापरसंवेदनष्टनम् आदिशब्दासत्कारणभूतबासनातनबोधपरिग्रहस्तस्याभावात् । स्यादेतद्, नैवेयं कार्यकारणभावस्थितिस्तथादीर्घानुभवा अनुसूयते, तत्कथमुच्यते-'कह गु जुना ठिई मे सा तहदीहाणुभवा इति ॥ ३०३ ॥ अत आह दीहाणुहवत्तं से लक्खिज्जइ तविरोहिविरहाओ। सरिसावरावरुप्पत्तिविप्पलंभाओ ण ऊ तत्थं ॥ ३०४॥ 'से' तस्याः कार्यकारणभावस्थितेर्दीर्घानुभवत्वं-प्रदीधैंकानुभवरूपत्वं लक्ष्यते 'व्यवच्छेदफलं वाक्य'मितीदमवधारयितव्यं लक्ष्यत एव-स्वसंवेदनप्रमाणेनानुभूयत एव । कुत इत्याह-'तद्विरोधिविरहात्' तस्य-प्रदीधैकानुभवत्वसंवेदनस्य यद्विरोधि खसंवेदनप्रमाणेनादीधैकानुभवरूपत्वानुभवनं तस्य विरहात्-अभावात्, स्वसंवेदनप्रमाणेनादी CACANCECANCA-NCCCCSCONGRESC Jain Education in For Private & Personel Use Only w w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy