SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ धर्मः ॥१३॥ ALSAXCER-CALMAGARLS केवलानलसंवन्धिबोधरूपतान्वयस्तदनन्तरसमराभाविनो धूमग्रहण खेप्येत तदा इत इदमुत्पन्नमित्यविनाभावसंवन्धन- संग्रहणि, हणमुपपद्येत, तथा च सति कालान्तरे समुद्गदर्शनलक्षणसमनन्तरप्रत्ययाविशेषेऽपि तस्य गृहीताविनाभावस्य दर्शनमात्रेण धूमस्याधिजन्यसमागतारमरणतोऽझ्यनुमान प्रवर्तत, नेतरस्य नालिकेरदीपवासिनोऽपि, यावता सैव केवलानलग्रहणसंबन्धिवोधरूपता तदनन्तरसमयमादिनि धूमग्रहणे अनुपतिष्यते, ततोऽविनाभावसंवन्धग्रहणाभावविशेषतः समनन्तरप्रत्ययावैशिष्ट्यात् विवक्षितपुरुषवत् नालिकेरदीपचासिनोऽपि धूपदर्शनमानतोऽनलानुमितिः प्रसज्येत, धूमसानलजन्यस्वभावतापरिच्छेदादिति ॥ ३०१॥ पर आह अणलादिअणुभवातो तह होइ वियप्पवासणाबोधो । तत्तो तहा वियप्पो तत्तो एत्तो इदंति ठिई ॥ ३०२ ॥ अनलस्यादिशब्दात् धूमस बाजुभवात्-प्रत्यक्षेण ग्रहणात् तथाकार्यकारणभावग्राहकविकल्पहेतुतारूपेण प्रकारेणी भवति विकल्पवासनाप्रबोधः, तसाच विकल्पवासनानवोधात् 'तथा' कार्यकारणभावनाहकत्वलक्षणेन प्रकारेण विकल्प उपजायते, तस्माब विकल्पादितो-बहरिदं-धूमलक्षणं कार्यमुदपादीति स्थितिः-व्यवस्था भवति, ततोन कश्चिदोष इति ॥ ३०२ ॥ अत्राह TRIPANDEEDLES ॥१३॥ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy