________________
धर्म- नुगममन्तरेण सत्तामात्रेण तथास्वभावतः कार्यकारणभाषाभ्युपगमे अस्सामपि कल्पनायां वाधकानुपपत्तेः ॥२९॥ संग्रहणि;.
| अत्र पर आह॥१२९॥
णो तस्सेस सहावो किं माणं एत्थ ? लोगसंवित्ती।
सा अन्मएवि अब्भुवगमचिंताए य किं तीए ? ॥ २९९ ॥ स्यादेतत् , दूरस्थमपि जलं सत्तामात्रेण दहेत् ज्वलनो था स्वानं कुर्यात् यदि तयोस्तत्वभावता स्यात् , यावता स एव खभावो न विद्यते, तत्कथमयमतिप्रसङ्ग आपद्यत इति । अत्राह-किं मान-प्रमाणम् , अत्र वह्निरेव सत्तामा-11 हात्रेण दहति न जलं, जलमेव च स्वानं करोति न दहनः, तथाखभावत्वात् , न पुनर्विपर्ययस्तथाखभावाभावादि
यस्मिन्नर्थे ?, नैव किंचिदिति भावः । कारणविशेषानुगमभावस्योभयत्राप्यनभ्युपगमात् । अत्र परः प्रमाणमाह
'लोकसंवित्तिरिति' प्रतीतिसिद्धमपि धर्थमपलपतो लोकसंवित्तिरेव बाधिका, सा चात्राप्यतीति न विपर्ययकल्पनादवकाशः । अत्राह-सा लोकसंवित्तिरन्वयेऽपि परिस्फुटा, तथा च लोके वक्तारो-'मृदेव घटीभवति तन्तव एव च
॥१२९॥ पटीभवन्तीत्यादि,' ततो न सत्तामात्रेण कारकत्वमभ्युपगन्तव्यं, किंतु तद्भावपरिणमनेन, तथा च सत्येकान्तिकक्ष-1 णभङ्गभङ्गप्रसङ्ग इति । अपि च, लोकसंवित्तिमिदानी प्रमाणीकुर्वतः परसातीवासंवद्धभाषितेत्येतदर्शयति-"अब्भुव
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org