SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ धर्म- नुगममन्तरेण सत्तामात्रेण तथास्वभावतः कार्यकारणभाषाभ्युपगमे अस्सामपि कल्पनायां वाधकानुपपत्तेः ॥२९॥ संग्रहणि;. | अत्र पर आह॥१२९॥ णो तस्सेस सहावो किं माणं एत्थ ? लोगसंवित्ती। सा अन्मएवि अब्भुवगमचिंताए य किं तीए ? ॥ २९९ ॥ स्यादेतत् , दूरस्थमपि जलं सत्तामात्रेण दहेत् ज्वलनो था स्वानं कुर्यात् यदि तयोस्तत्वभावता स्यात् , यावता स एव खभावो न विद्यते, तत्कथमयमतिप्रसङ्ग आपद्यत इति । अत्राह-किं मान-प्रमाणम् , अत्र वह्निरेव सत्तामा-11 हात्रेण दहति न जलं, जलमेव च स्वानं करोति न दहनः, तथाखभावत्वात् , न पुनर्विपर्ययस्तथाखभावाभावादि यस्मिन्नर्थे ?, नैव किंचिदिति भावः । कारणविशेषानुगमभावस्योभयत्राप्यनभ्युपगमात् । अत्र परः प्रमाणमाह 'लोकसंवित्तिरिति' प्रतीतिसिद्धमपि धर्थमपलपतो लोकसंवित्तिरेव बाधिका, सा चात्राप्यतीति न विपर्ययकल्पनादवकाशः । अत्राह-सा लोकसंवित्तिरन्वयेऽपि परिस्फुटा, तथा च लोके वक्तारो-'मृदेव घटीभवति तन्तव एव च ॥१२९॥ पटीभवन्तीत्यादि,' ततो न सत्तामात्रेण कारकत्वमभ्युपगन्तव्यं, किंतु तद्भावपरिणमनेन, तथा च सत्येकान्तिकक्ष-1 णभङ्गभङ्गप्रसङ्ग इति । अपि च, लोकसंवित्तिमिदानी प्रमाणीकुर्वतः परसातीवासंवद्धभाषितेत्येतदर्शयति-"अब्भुव Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy