SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte होउ स सत्तामेत्तेण जुज्जती णो अतिप्पसंगातो । मोत्तृणमभिनिवेसं वत्थुसहावं ण चिंतेसि ॥ २९७ ॥ भवतु तस्य वहेः प्रतिनियत एव स्वभावः प्रतिनियतवस्तुविषयदाहनिमित्तं, किंतु 'स' प्रतिनियतः स्वभावो वहेः सत्तामात्रेण दाहकत्वाभ्युपगमे सति सर्वथा न युज्यते । कुत इत्याह- 'अतिप्रसङ्गात्' अतिप्रसङ्गदोषापत्तेः । आपत्तिश्च वक्ष्यमाणयुक्त्या । यतश्च निमित्तविशेषादित्थं युक्तिभिः प्रतिबोध्यमानोऽपि परो न प्रतिबुध्यते तं निमित्त विशेषमपाकर्त्तुं परं शिक्षयन्नाह - ' मोत्तूणेत्यादि' 'मुक्त्वा' परित्यज्य 'अभिनिवेशं' खपक्षविषयात्यन्तिकाग्रहरूपं किन्न अवहितेन मनसा चिन्तयसि वस्तुस्वभावम् ?, येनेत्थमसंबद्धं पुनः पुनर्भाषमाणोऽस्मान् खेदयसीति ॥ २९७ ॥ | अतिप्रसङ्गादित्युक्तमतस्तमेवेदानीं समर्थयते सत्तामेत्ते जलं दूत्थंप हु तहासहावातो । डहति जलणो य पहाणं कुणइ ण एवं नु का जुत्ती ? ॥ २९८ ॥ दूरस्थमपि ''रिति निश्रये हु निश्चितं जलं -सलिलं तथास्वभावात् सत्तामात्रेण काष्ठादिकं दहति 'ज्वलनो' हुतवही दूरस्थोऽपि सत्तामात्रेण तथास्वभावात् स्नानं करोतीत्येवं न भवतीत्यत्र का युक्तिः ?, नैव काचित् । कारणधर्म्मा For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy