SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ R A सत्तामेत्तेण य से दाहगभावम्मि किं न तेलोकं । डहति ? ण हि तस्सभावो तउत्ति माणं परं सद्धा ॥ २९४ ॥ सत्तामात्रेणैव, चोऽवधारणे, न तु तद्भावपरिणमनेन 'से' तस्य बढेहकभावे-दाहकत्वे सति स वह्निः 'कि' कस्मात् त्रैलोक्यमपि न दहति ?, दहेदेवेति भावः, त्रैलोक्यमपि प्रति तत्सत्तामात्रस्या विशिष्टत्वात् । पर आह-IN 'नहीत्यादि' न हि यस्मात् 'तउत्तिसको वह्निस्तत्खभावः-त्रैलोक्यदहनस्वभाव 'इति' तस्मान्न त्रैलोक्यं दहतीति । अत्राह-'माणं परं सद्धा' अस्खामेवंविधकल्पनायां यदि परं भवतो 'मान' प्रमाणं श्रद्धैव न पुनरन्यत् , सत्तामात्रेण | दाहकत्वाभ्युपगमे सति तस्य त्रैलोक्यमपि प्रत्यविशिष्टत्वेन दहनादहनखभावविवेकस्य कर्तुमशक्यत्वात् ॥ २९४ ॥ इतर आह दीसइ किंचि दहंतो ण तु सवं ता कहं भवे सद्धा ? । सत्तामेत्तविसेसा एयंपि विरुज्झई मूढ ! ॥ २९५॥ यस्मादयं वह्निः 'किंचित् शुष्ककाष्ठादिकं दहन दृश्यते न तु सर्व जगत् ,'ता' तस्मात् कथमियं-पूर्वोक्ता स्वभावकल्पना श्रद्धा भवेत् ?, नैव भवेदिति भावः। खभावो हि तथाविधकार्यजननसमर्थः शक्तिरुच्यते, शक्तिश्च कार्यलि ॐॐॐॐॐॐॐ SSC-CCASCAR Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy