________________
धर्म
॥१२७॥
चशब्दो यस्मादर्थे । यस्मान्न भावानां तथाभावे' नियतकार्यजननखभावतया भावे तथाखभावं परिदृश्य मानसिंह मुक्त्वा अन्यत्किंचिनियमहेतुरस्ति, किंतु तथाखभाव एव, तस्मानातिप्रसङ्गादिदोषभावप्रसक्तिः। स एव तथाखभावो वस्तूनां कथमिति चेत् ? अत्राह-'णयेत्यादि' न च-नैव वस्तुखभावः पर्यनुयोगस्य विषयो भवति ॥२९२॥ यस्मात्
___ अग्गी डहति ण तु णहं सहावतो कोऽणुजुज्जते एत्थं ?।।
एसा ण विपडिवत्ती सत्तामेत्तेण कज्जेवि ॥ २९३ ॥ अग्निदहति 'खभावात्' तथाविधस्वभावविशेषभावात् , न तु नभः-आकाशं वस्तुत्वाविशेषेऽपि दहति खभावाभावात्-दाहकत्वस्वभावप्रतिपन्धिखभावविशेषभावात् , 'अत्र' एवं प्रतिनियतवस्तुरूपव्यवस्थानियमहेतु खभावविपये को। नामानुयुज्यते-पृश्यते ?, यथा-स एवामिनभसोः स्वभाव इत्थंभूतः कथमिति, नैव कश्चिदनुयुज्यत इति भावः।।
एवमिहापीति । आचार्य आह-'एसेत्यादि, 'एपा' अनन्तरोक्ता न विप्रतिपत्तिर्भवेत् यदि सत्तामात्रेणैव कारणम्& अम्यादि कार्येऽपि दाहादिलक्षणे व्याप्रियेत, यावता न सत्तामात्रेणैव व्याप्रियते, किंतु तथापरिणामितया, तथैव प्रत्येकतो निश्चीयमानत्वात् , अतोऽन्यथा वस्तुस्खभावकल्पने विप्रतिपत्तिरास्थीयत एव ॥२९३॥ स्यादेतत् , सत्तामात्रे
१२॥ | णैव कारणं कार्यस्य निष्पादकं, ततो मा विप्रतिपत्तिं कापीरित्यत आह
CHADHAAMIRSANEvamuosin
sin Education
For Private & Personel Use Only
www.jainelibrary.org