SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ AGRICORICALCURRECRUCACANCE तत् सर्वदा तत एव नेतरस्मादिति,किन्नः क्षुण्णम्?। तथा चाह-इय किन्न जुत्तमिहेति' इतिः-एवमुपदर्शितेन न्यायेन 'इह' विचारप्रक्रमे किन्न युक्तं ?, युक्तमेव सर्वमिति भावः ॥ २९० ॥ अत्र दूपणमाह विहितुत्तरमेवेदं अतिप्पसंगादिदोसभावातो। सो चेव सहावातो णियमणिमित्तातो पडिसिद्धो ॥ २९१ ॥ 'इदं' पूर्वोक्तं 'विहितोत्तरमेव' दत्तोत्तरमेव । कुत इत्याह-अतिप्रसङ्गादिदोषभावात्' अतिप्रसङ्गादिदोपसद्भावाभिधानात् । तत्रातिप्रसङ्गदोपो 'जं अन्नहावि तीरइ वइमित्तेणं तु भणिउमि'त्यनेनोक्तः । आदिशब्दान्मिथ्यासम्यगज्ञानाभावदोषपरिग्रहः, सच प्रागुक्त एवेति । पर आह-'सो चेवेत्यादि' स च एवातिप्रसङ्गादिदोषो 'निय मनिमित्तात्' प्रतिनियतव्यवस्थाकारणात् खभावात् प्रतिषिद्धः । तथाहि-मृदेव घटजननसभावा न तन्तवः तन्तव दाएव च पटजननखभावा न मृदिति वस्तुव्यवस्थानियमे वस्तुस्वभाव एव तथा परिदृश्यमानः प्रमाणतया विजृम्भते| न त्वन्यत् किंचित् ॥ २९१ ॥ यत आह ण य मोत्तु तहसहावं तदभावे णियमणं तु भावाणं । णय वत्थुसहावोवि हु पजणुजोगस्स विसउत्ति ॥ २९२ ॥ Jain Education ona For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy