SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ KACC धर्म इति” ॥ किंत्वेकैकस्यार्थस्य एकैकं विज्ञानम् , ततश्च परस्परं विषयपरिच्छेदाभावात् न प्रतीत्योत्पादविषयप्रमा- संग्रहणिः, सणसंभवः ॥ २८६॥ ॥१२५॥ एसोय कजकारणभावो कहमवगमस्सऽभावातो। जो भणिओ पच्चक्खाणुवलंभिचादिगम्मोऽयं ॥ २८७ ॥ अतश्च योऽयं प्रत्यक्षानुपलम्भेत्यादिगम्यः कार्यकारणभावो भणितः स कथं तथा भवेत् ?, नैव कथंचिदपि | भवेदितिभावः । कुत इत्याह-अवगमस्स अभावाओ तद्विषयस्यावगमस्याभावात् , तदभावश्च कार्यकारणप्रत्यक्षादीनां परस्परवार्तानभिज्ञानात् । प्रत्यक्षानुपलम्भेत्यादीत्यत्र आदिशब्दादनुपलम्भपुरस्सरप्रत्यक्षपरिग्रहः, कार्यकारणभावो हि कदाचि दनुपलम्भपुरस्सरेण प्रत्यक्षेण गृह्यते । यदाह धर्मकीर्तिः-"येषामनुपलम्भे तलक्षणमनुपलब्धं सत् उपलभ्यते इति तल्लक्षणमिति उपलब्धिलक्षणप्राप्तम्" एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेन तस्मिन् | देशे तस्य धूमादिकार्यस्य खहेतोः सन्निधानात् प्रागपि सत्त्वं तथा तस्य कार्यस्य सत एवान्यतो देशादागमनं प्रागव-18॥१२५॥ स्थितकटकुड्यादिहेतुकत्वं चापाकृतमवसेयम् । तथा कदाचित्प्रत्यक्षपुरस्सरेणानुपलम्भेन गृह्यते । यत उक्तम्-"तत्रैकाभावेऽपि नोपलभ्यते तत्तस्य कार्यमिति” अस्थायमर्थः येषां सन्निधानेन प्रवर्तमानं यत्कार्य दृष्टं तेषां मध्ये E SCACACANCE JainEducation inth For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy