________________
50%
SAMACHAR
इय मोससम्मनाणं न कोसपाणं विणा एत्थ ॥ २८५ ॥ 'यत्' यस्मादन्यथापि सत्खभावभेदो वाङ्मात्रेण भणितुं शक्यते, तथाहि-मृत्पिण्ड एव पटजननवभावः, पट एवं तजन्यखभावः, तन्तव एव घटजननखभावाः, घट एव तजन्यखभाव इत्यपि वक्तुं शक्यत एव, उभयत्रापि कारण-15 धानुगमाभावाविशेषात् । अत्र पर आह-स तत्वभावभेदो भवता परिकल्प्यमानो मिथ्या, तथाप्रतीत्यभावादिति। अत्राह-'इय इत्यादि' इतिः-एवमुक्तप्रकारेण, अत्र-अभ्युपगमविचारप्रक्रमे यत् मृषासम्यग्ज्ञानम्-अनन्तरोक्तः स्वभावभेदः परिकल्प्यमानो मृपा पूर्वोक्तश्च भवत्परिकल्पितः सम्यगिति ज्ञानं तत् न विना कोशपानमुपपद्यते, तद्विपयप्रमाणाभावात् , उभयत्रापि कारणधर्मानुगमाभावाविशेषात् ॥ २८५॥ पुनरपि प्रतीयोत्पादविषये एव दूषणं समुचिचीपुरिदमाह
किंच पडुच्चेदमिणं जायइ माणं किमेत्थ ? ण हि एगं ।
खणियत्ताओ भिन्नद्ध-भावदुगगाहिणो णाणं ॥ २८६ ॥ किंचेत्यभ्युच्चये । इदं-विवक्षितं कारणं प्रतीत्य इदं-विवक्षितं कार्य जायत इत्यत्र विषये 'मान' प्रमाणं किं ?, नैव |किंचिदित्यर्थः । कुत इत्याह-'क्षणिकत्वात्' क्षणिकत्वाभ्युपगमात् । तदुक्तम्-"क्षणादूर्द्धन तिष्ठन्ति, शरीरेन्द्रियबुद्धय |
SARMERCENGLGADARASACH
९
Jain Education Inter
For Private & Personel Use Only
&Mjainelibrary.org