SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१२३॥ Jain Education In असति य तहोवयारे कहंचिदवि कारणंतरकए व । कपि य तक्कारणजन्नसहावंति चिंतमिदं ॥ २८० ॥ तथा असति च - अविद्यमाने च कथंचिदपि - केनापि तद्रूपरसगन्धशक्तिपरिमाणानुगमादिलक्षणेन प्रकारेण उपकारे विवक्षिते कार्ये कस्मिन्निवेत्याह- कारणान्तरकृत इव कार्ये - पटादिके कार्यमपि विवक्षितं तत्कारणजन्यखभावमिति न कल्पयितुं युक्तमिति भावः ॥ २८० ॥ अत्र परोत्तरमाशङ्कते - तं चैव अहुवयारो किं नो अन्नं ? अतस्सहावत्ता । तस्सावं किंकय - मह हेतुसहावकतमेव ॥ २८९ ॥ अथ तदेव कार्य-विवक्षिततदुत्तरघटक्षणलक्षणमुपकारो विवक्षितघटक्षणस्य कारणस्य न त्वनुगमरूप इति ब्रूपे ?, अत्राह- किं नो ? अन्यत्पटादिकं तदुपकारो भवति, विशेषाभावात् । इतर आह- 'अतत्खभावत्वात्' विवक्षितकारणजन्यखभावत्वाभावात् पटादिकस्य । अत्राचार्यः पृच्छति - 'तत्वाभाव्यं' विवक्षितकारणजन्यखभावत्वं विवक्षितकार्यस्य किंकृतम् ?, इतर आह-किमत्र प्रष्टव्यं ? हेतुस्वभावकृतमेव तत्तत्वाभाव्यम् ॥ २८१ ॥ पुनः पृच्छति - को तस्स णु सहावो ? तदणंतरमेव जं तयं होइ । For Private & Personal Use Only संग्रहणिः • ॥ १२३॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy