________________
धर्म
॥१२३॥
Jain Education In
असति य तहोवयारे कहंचिदवि कारणंतरकए व । कपि य तक्कारणजन्नसहावंति चिंतमिदं ॥ २८० ॥
तथा असति च - अविद्यमाने च कथंचिदपि - केनापि तद्रूपरसगन्धशक्तिपरिमाणानुगमादिलक्षणेन प्रकारेण उपकारे विवक्षिते कार्ये कस्मिन्निवेत्याह- कारणान्तरकृत इव कार्ये - पटादिके कार्यमपि विवक्षितं तत्कारणजन्यखभावमिति न कल्पयितुं युक्तमिति भावः ॥ २८० ॥ अत्र परोत्तरमाशङ्कते -
तं चैव अहुवयारो किं नो अन्नं ? अतस्सहावत्ता । तस्सावं किंकय - मह हेतुसहावकतमेव ॥ २८९ ॥
अथ तदेव कार्य-विवक्षिततदुत्तरघटक्षणलक्षणमुपकारो विवक्षितघटक्षणस्य कारणस्य न त्वनुगमरूप इति ब्रूपे ?, अत्राह- किं नो ? अन्यत्पटादिकं तदुपकारो भवति, विशेषाभावात् । इतर आह- 'अतत्खभावत्वात्' विवक्षितकारणजन्यखभावत्वाभावात् पटादिकस्य । अत्राचार्यः पृच्छति - 'तत्वाभाव्यं' विवक्षितकारणजन्यखभावत्वं विवक्षितकार्यस्य किंकृतम् ?, इतर आह-किमत्र प्रष्टव्यं ? हेतुस्वभावकृतमेव तत्तत्वाभाव्यम् ॥ २८१ ॥ पुनः पृच्छति - को तस्स णु सहावो ? तदणंतरमेव जं तयं होइ ।
For Private & Personal Use Only
संग्रहणिः •
॥ १२३॥
www.jainelibrary.org