SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ होन्ति परिवालणखमा तत्तो मोक्खं च पावंति ॥ १४ ॥ विशिष्टो ग्रन्थग्रहणपटुरात्मनः परिणामविशेषो मेधा, सहजस्तु मतिः ताभ्यां परिहीणा अपि यत् ज्ञात्वा 'इह', जगति चरणं-मूलगुणादिरूपं वक्ष्यमाणं तदेव सर्वोत्तममुक्तिपदाविकलनिवन्धनत्वात् रत्नमिय रत्नं तस्य परिपालने क्षमाः-समर्था भवन्ति, तस्माच्च यथोक्तविधिपरिपालनेन प्रकर्षप्राप्ताच्चरणरत्नान्मोक्षम्-अशेषकर्माशापगमलक्षणं प्राप्नुभवन्ति तदहं वक्ष्यामीति संबन्धः ॥ १४ ॥ इदानीं यथैतत् वक्ष्यमाणं प्रेक्षावतामुपादेयं भवति, तथोपपिपादयिषुर्जिनवचनं तावत् स्तवीति मिच्छत्तसेलकुलिस अण्णाणतमोहभक्खरब्भूतं । चरणरयणायरनिभं अचिंतचिंतामणीकप्पं ॥१५॥ सिवसुहफलकप्पतरूं जहट्रियासेसणेयपडिबद्धं । णाणानओहगहणं जिणवयणं तिहुयणपसिद्धं ॥ १६ ॥ ( युग्मम् ) मिथ्यात्वम्-अतत्त्वादिषु तत्त्वाद्यभिनिवेशः तदतिदुर्लध्यतया शैल इव मिथ्यात्वशैलस्तद्भेदे अप्रतिहतशक्तितया %EOCOCOGICALCIUCNRok FASAXXXRAKA Jain Education Inte For Private & Personel Use Only O ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy