SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ धर्म- ॥१२२॥ कारिणः सहकारिणोऽपेक्षायां नियुङ्क्ते इति । उक्तं च-"अस्थानपक्षपातोऽयं, हेतोरनुपकारिणि (णः)। अपेक्षायां । नियुड़े यत्कार्यमन्यविशेषतः॥१॥” इति ॥२७५॥ उपसंहारमाह संग्रहणि. इय सहकारिकतो जं ण विसेसो कारणस्स उववजे । तम्हा विसिटुसद्दो णिरत्थगो एत्थ णातवो ॥ २७६ ॥ _ 'इति' एवं 'यत्' यस्मात्सहकारिकृतो विशेषः कारणस्य सर्वथा नोपपद्यते तस्मादत्र-हेतुफलभावे विचार्यमाणे विशिटशब्दः 'कारणं विसिटुं पडुचे' त्येवमुच्चार्यमाणो निरर्थको ज्ञातव्य इति ॥२७६॥ दूषणान्तरमभ्युचेतुं परं पृच्छन्नाह तदणंतरं च भावे बहूण अविसेसतो कुतो णियमो। इयमेव अस्स कजं ? तस्सेव उ तस्सहावत्ता ॥ २७७ ॥ 'तदनन्तरं च तस्मात्-विवक्षितघटक्षणादनन्तरं तदुत्तरक्षणवत् अविशेषतः-अविशेषेण बहूनां सकललोकभाविना पटादिक्षणानां 'भावे' उत्पादे सति कुतोऽयं नियमोऽवसीयते, यदुत-अस्य-विवक्षितघटक्षणस्येदमेव-विवक्षिततदुत्तर-6॥१२२॥ घटक्षणलक्षणं कार्य नत्वन्यदिति ?, नैव कुतश्चिदपीत्यर्थः। पर आह-तस्यैव-विवक्षितघटक्षणस्य 'तत्स्वभावत्वात्' विव-| SACRECESSACRE ASE Jain Education For Private Personel Use Only w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy