________________
धर्म
॥१२१॥
Jain Education
णे विशेषः ?, नैवेत्यर्थः, क सतीत्याह - उपादानकारणस्य विवक्षितफलसंबन्धिनो विशेषभावाभावे सति, उपादानस्य | विशेषभावमन्तरेण विवक्षित सहकारिसन्निधानात् प्रागिव तत उपादानतो विशिष्टफलानुपपत्तेः । अथ मा प्रापदयं दोष इति विवक्षितफलसंबन्धिन उपादानस्य विशेषभावः सहकारिभिः क्रियमाण आश्रीयते, तत्राह - 'ण येत्यादि' न च 'तस्यापि ' उपादानकारणस्य सहकारिभ्यः सकाशात् 'स' विशेषभाव इतिः- एवं पूर्वोक्तेन प्रकारेण युक्तः, समानकालभा| वित्वादयुक्त इति भावः ॥ २७२ ॥ न हि समानकालभाविनोऽन्यतो भवतः सहकारिणः सकाशादन्यत एव भवतस्तस्यो - पादानस्य विवक्षितोपादानसह कार्युपादानैस्तदुपादानोपादानानामपि तदुपादानोपादानैर्विशेषभाव आधीयते, तथा च न कश्चिद्दोपः, अनादित्वाच्चो पकार्योपकारकपरम्पराया नानवस्थाऽपीष्टा बाधिका, आदौ हि परिकल्प्यमाने दोपः स्यादित्येतदेवाशङ्कमान आह
अह सोऽणादी ण घडई एवं चिय सहा अणादीवि । तरभावित्तं विणा ण जमणादिपक्खोऽवि ॥ २७३ ॥
अथ 'स' विशेषभावोऽनादिरनादित्वाच्च न कश्चिद्दोष इति प्रतिपद्येथाः ?, अत्राह-न घटते 'एवमेव' पूर्वोक्तेनैव प्रका | रेण सर्वथा अनादिरपि विशेषभावः यस्मादनादिपक्षो हि विशेषभावस्येप्यमाण उपकार्योपकारकाणां युगपद्भावित्वमयु
For Private & Personal Use Only
संग्रहणिः
॥१२१॥
1.www.jainelibrary.org