________________
धर्म
संग्रहणि
॥१२०॥
ता कह णु तस्स भावो ? भावे वितरस्स खणभंगो ॥ २६९ ॥ 'द्वितीयक्षणे च' कारणक्षणानन्तरक्षणे च काय, न च तस्मिन् द्वितीये क्षणे 'स' कारणखभावो विद्यते, एतच सिद्धं क्षणिकत्वात्-क्षणिकत्वाभ्युपगमात् , तस्मात्कथं नु तस्य-कार्यस्य भावः-उत्पादः ?, भावे वा तस्य कार्यस्य सति इतरस्य-कारणस्य 'खणभंगोत्ति' पदैकदेशे पदसमुदायोपचारात् क्षण इत्युक्ते क्षणभङ्ग इति द्रष्टव्यं, ततश्च क्षणस्य-क्षणभङ्गस्य भङ्गो-विनाशः प्राप्नोति । तथाहि-न कारणखभावानुवर्तनाभावे कार्यस्योत्पादो युज्यते, तस्य तत्स्वभावापेक्षितत्वात्, तदनुवर्त्तने च कुतः क्षणभङ्गसंभव इति ॥ २६९ ॥ 'इयरस्सवि एसोचिय' इत्येतद्दूषयितुमाह
__ अज्जायस्सियरस्सवि एस सहावोत्ति दुग्घडं जाए।
किं तेण ? सोचिय तओ सोवि असिद्धो तु भणियमिणं ॥ २७० ॥ इतरस्यापि च-कार्यस्य अजातस्य सत एष खभाव इति कल्पयितुं दुर्घट,खभावस्याप्यभावात् , अथ मा प्रापदयं | |दोष इति जातस्य सत एप खभावः कल्प्यते, तत आह-जाते कार्य किं तेन खभावेन कल्पितेन?, प्रयोजनाभावात्।। अथोच्येत 'तउत्ति' सकः स्वभावः स एव योऽयमधुना भावो जायमानो न पुनर्जातस्य सतः पश्चादन्यः कश्चित् तेना-18 दोष इत्यत्राह-'सोऽवीत्यादी' योऽयमिदानीं भावो जायमानः सोऽपि यथा भवता खभावरूपः परिकल्पितस्तथा असि
REFRAHISSAIRAASSSSS
॥१२०॥
Jain Education
For Private & Personel Use Only
HOLw.jainelibrary.org